________________
शान्तनु गाङ्गेययो. युद्धम् , गङ्गाया अागमनम्।
श्रीपाण्डव- साक्षेपं, हुं ज्ञातोऽसि धनुर्धरः । शिक्षाक्रमश्चले लक्ष्ये, गत्वाऽन्यत्र विधीयताम् ।। ९६॥ इत्थं यदा निषिद्धोऽपि, मृगान् हन्ति चरित्रम् ॥ स्म भूपतिः । रूक्षाक्षरमदाक्षिण्यं तदा तेन व्यभाष्यत ॥ ९७ ॥ घिनिस्त्रिंश ! वृथा वृद्ध !, गर्भव्याध ! न चाधसे । जन्तू- सर्गः १॥ नरंतुदैर्बाणैः, किंतु मामेव बाधते ॥ ९८ ।। ततो धर्मविरुद्धेऽत्र, प्रथयन् पथि पान्धताम् । इदानी दुर्नयस्यास्य, सदृशं फल
माप्नुहि ॥ ९९ ॥ इत्याक्षिप्य क्षरण, लघुहस्ततया तया । स चिच्छेद बिसच्छेदं, भूपालस्थकेतनम् ॥ १०० ।। हन्तुमोजा- | यमानोऽपि, कल्लोलिकरुणारसः । स्वाप प्रस्यापनास्त्रेण, सोऽनैपीनृपसारथिम् ।। १०१। नवाभिभवसंभार-प्रयुद्धक्रोधभीपणः । | क्षितिपोऽपि निचिक्षेप, क्षिप्रं तं प्रति पत्रिणः ॥ १०२ ॥ महाबलेन ते तेन, सपत्राः पादा इब | वायुनेव व्यधीपन्त, द्विधा | मार्गेऽपि मार्गणाः ॥१०३१॥ वीक्ष्य वेधाऽपि वैलक्ष्यं, अपेदानमथ प्रभुम् । मृगरिव मृगारातिः, स रुद्धो नृपसैनिकः ।।१०४॥ ! स भटः सुभटालोक-रोमाश्चिततनुस्तदा । तान् प्रत्येकं शरैरेको, निममे देक्षिणेमणः ॥१०५॥ काश्यपीशो दशन् कोषा-दशन- । देशनच्छदम् । यावद्धनुषि संधत्ते, सायकं शत्रुशायकम् ॥१०६।। जितकाशी भृशं ताव-भिजवाणेन भूपतेः। धनुःस्थं च भुजस्थं |
च, गुणं द्वेधापि सोच्छिदत् ।। १०७॥ तेन विक्रामिणाऽऽक्रान्तः, सिंहसब्रह्मचारिणा । अभूहिस्तो हस्तीव, हस्तिनापुरनायकः || ॥१०८॥ आससाद विषादस्य, नेपादस्येव पाप्मनः । स्पर्शदोषाद्विशामीशः, सर्वाङ्गमलिनात्मताम् ॥ १०९ ।।।
___अथ क्ष्मापालमालिन्य-भपनेतुमिवोत्सुका । विज्ञाय गङ्गा संग्राम-मागमत्तं धनुर्धरम् ॥११०॥ अभ्यधत्त च तं वत्स !, | तब केयमहंयुता ? | समं यन्निजतातेन, पहिलः कलहायसे ॥१११।। ततोऽसौ विस्मयस्मेरः, पृच्छति स्मेति मातरम् । कथ-!
१ दक्षिणे ईम-त्रणं येषां तान् दक्षिणपार्श्वविद्धमृगान् तत्सदृशानित्यर्थः । २ ओष्ठम् । ३ शत्रुनिद्राकरम् । ४ व्याकुलः।५ गर्वः ।
॥४॥