________________
सरसो व्यधुः ॥१०८॥ जगुर्जगन्मनोहारि-मूछनं किमरेश्वराः । अजायत पुनर्बाद्य-नादाद्वैतं तथा दिवि ॥ १०९ ।। प्रदत्तत्रिदशानन्द, तस्मिनात्मजजन्मनि । प्रमोदकृतसंवाद, पाण्डुश्चक्रे महोत्सवम् ।। ११० ॥ तं चकार स नाम्नाऽपि, गुणेरंजुनमर्जुनम् । इन्द्रस्य ! दर्शनान् स्वप्ने, जातोऽसाविन्द्रमूरिति ॥ १११ ॥
अथ श्लाध्यतमस्वाम-मूचितौ निचितौ श्रिया । यमलो जनयांचक्रे, मद्रराजसुता सुतौ ॥११२ ।। तावप्याकाशमारत्या, कथितौ यद्भविष्यतः । सत्त्वशौर्ययुतौ सिद्धि-गामिना गुरुवत्सलौ ॥ ११३ ।। प्रदत्तया पितृभ्यां तौ, विनीतौ नयशालिनौ । नकुलः सहदेवश्चे-त्याग्ख्यया ख्यातिमीयतुः ॥ ११४ ।। अमी कुमाराः पश्चापि, दिविपत्पादपा इय । यशाकुसुमसौरम्यसुभगा ख्याdिमापयु: ।। १५ ।।
गान्धारीप्रमुखाश्चाष्टौ, धृतराष्ट्रस्य याः प्रियाः। अजायन्त सुतास्तासां, कमार्योधनानुजाः ॥११६॥ पुत्राणां नवनवति-स्तेषां नामानि तद्यथा । आसीदुःशासनः पूर्वो, दुःसहो दुःशलस्तथा ।। ११७ ॥ रणः श्रान्तः समाख्यश्च, विन्दः सर्वंसहोऽपि च । अनुविन्दः सुभीमश्च, सुबाहुर्दुप्रधर्षणः ॥ ११८ ॥ दुर्मर्षणः सुगात्रश्च, दुष्कर्णी दुःश्रबास्तथा । बरवंशो चिकीर्णश्च, दीर्घदर्शी सुलोचनः ॥ ११९ ॥ उपचित्रो विचित्रश्च, चारुचित्रः शरासनः । दुर्मदो दुषगाहश्च, युयुत्सुर्विकाभिधः ॥१२०॥ ऊर्णनाभः सुमाभश्च, तथा नन्दो-पनन्दको । चित्रयाणश्चित्रकर्मा, सुवर्मा दुर्विमोचनः ।। १२१ ।। अयोबाहुमहाबाहुः, श्रुतवान् पद्मलोचनः । भीमबाहीम
१ जगनी मनोहारिणी मुर्छना यस्मिन कर्मणि यया स्यात्तथा । २ इन्द्रसदृशम् । ३ चित्रवमा प्रायः ।