________________
श्रीपाण्डवपरित्रम् ॥ सर्गः३॥
न्या. तृतीयो गर्मः।।
बज्रकायोऽयमाख्यायि, भारत्या ननु दिव्यया ॥ ९३ ॥ तदस्य वपुपा बादं, बजेणेवामिनाडिना । शिलेयं केलिशलस्प, चूर्णीभावमुपाययौ ॥९४ ।। योऽपि खण्डीकृतो दृष्टः, प्रस्तरोऽद्य त्वया पथि । तदपि त्वत्तनूजस्य, न घातविम्भिनम् ॥९५|| तच्छुत्वा विस्मितस्त्रान्ता, कुन्नी कान्तिमुपेयुषी । आदाय दयिनागीम-मालिलित मुहमुहुः ॥९६॥ प्रपातभूमि भीमस्य, भारावर्जितजलेः । निपिच्य श्रेयसे वृद्धाः, क्षणादानचुरक्षतः ।। ९७ ।। ततो मुदितयोपात्त-मुतया प्रियया समम् । उत्तम्भितजा राजा, राजधानीमुपाययौ ।। ९८ ॥ ___अभ्रमूवल्लभारूढं, निशाशेपे कदाचन । स्वप्ने महेन्द्रमद्राक्षीत् , पृथा पृथुमनोरथा ॥ ९९ ॥ सा स्वप्नं कथयामास, पत्युः प्रातः प्रमोदिनी । तस्यै सोऽपि समाचल्यो, शक्राभं भाविनं सुतम् ॥ १०॥ ततः प्रीतिं परां प्राप्ता, श्लाघ्यं गर्भ बभार सा । " प्रातःकालोपलब्धो हि, स्वप्मः मद्यः फलप्रदः " ॥ १.१॥ स्वयं सागरपर्यन्ता, मेदिनीमनुपद्रवाम् । मण्डलीकृतकोदण्डा, कर्तुमीहांबभूव सा || १०२ ॥ ममयेऽपि समागत्य, प्रजाः संहरतस्तदा । कृतान्तस्यापि सा कतुं, स्पृहया| मास निग्रहम् ।। १०३ । सूर्याचन्द्रमसौ जातु, यत्तुनोद विधुतुदः। तस्मिन्नपि बभूवेय-मभिरेशनकाशिणी ॥ १०४ ।।
इत्थं गर्भप्रभावोत्थ-धीरोदात्तमनोरथा । तनयं जनयामाम, मा मुहूर्ते मनोहरे ॥ १०५ ॥ तदैव दिवि वाग्देवी, सर्चतः शुश्रुवेतराम् । असावाराधितज्येष्ठो, जगदेकधनुधरः ।। १०६ ।। दुधयाऽन्यन्तसौम्यास्यः, मामर्षो नयवत्सलः । भविष्यति क्रमात् कर्म-निर्मुक्तो मुक्तिबल्लभः ॥ १०७ ।। ( युग्मम् ) तदनन्तरमाकाशे, संगीतमुदजृम्भत । रम्भो र्वशीप्रभृतयो, नृत्यम
१ तनूः-शरीरम् । २ ऐरावणगजारूडम् । ३ राहुः । ४ सक्रोधः ।
॥३९॥