________________
पाण्डव-17 येन, तेफलाः फैलिकापदे ।। २५२ ।। कंसंक्षेत्रेषु भावान् यत् , प्रतापः पत्रवल्लरीः। अशोपयत्तथा भूपः, प्ररोहन्ति स्म नो। द्रौपदीमाविमा यथा ।। २५३ ।। द्वैराज्यस्य द्विषन् कंचित् , स्वदायादमवेक्षितुम् । विवेश हृदि नो कस्य, यद्रजस्तम्भविक्रमः? || २५४॥
IYस्वयंवरा बैरिनारीयो यस्य, ददतीवाश्रुकैतवात् । प्रियस्यास्तमुपेतस्य, विलासस्य जलाञ्जलिम् ॥२५५॥ वक्षोऽक्तिं द्विपदन्ति-दन्ता
पातकिार्बुदैः । यस्य श्रीराश्रयदुर्ग-मिवानेकोऽद्रिदुर्ग्रहम् ॥ २५६ ।। असौ लोलेधणे ! सर्व-कर्मीणभुजवैभवान् । कर्मणीह ॥६ ॥
| हतोत्साहान् , मुतानपि निषेधति ॥ २५७ ॥
धृतराष्ट्राङ्गभूर्योध-लक्षयोधी सुयोधनः । स एप मातुगान्धार्या, रोमाञ्चन सहोत्थितः ।। २५८ ॥ यस्यांसप्रैलमालम्ब्य, घनपल्लवितश्रियम् । कुरुवंशः परां कांचि-दुसयति संपदम् ॥ २५९ ॥ आकृष्य प्रीतिलुण्टाकी, सुहवेतोनिकेतनात् । योऽसूत्रयद्भियः शत्रु-मनःकाराकुटुम्बिनीः ॥२६०॥ केचित्तत्कालमानम्राः, क्षणात् केऽपि पलायिताः । नास्यं यस्या- | भ्यमित्रस्या-प्यपश्यन् वैरियो रयो ।। २६१ ॥ त्राणाय शत्रुभिर्यस्य, बृहत्कटकशालिनः । उभयेऽपि निषेव्यन्ते, महीयांसो महीभुजः ।। २६२ ॥ दर्पादिवासमादातुं, नम्रीभूतोऽपि भामिनि ! हेतोः कुतोऽप्यसौ काम, नमस्यति महाभुजः ।।२६३॥ अन्येऽपि धृतराष्ट्रस्य, सुता दुःशासनादयः । दोर्वेभवावधि वीक्ष्य, निषीदन्ति विपादिनः ॥ २६४ ॥ एते तु भगदत्ताश्व-स्थाम-भूरिभ्रवः-शलाः । जयद्रथ-महासेन-चारुदेष्णादयोऽपि च ।। २६५ ।। तथैव तस्थुर्दोःस्थाम, निजमालोच्य
झाकस्थाने । २ कसभार्यासु । पक्षे सुगमार्थः 1 ३ चन्दनादिलेपान् । ४ अर्बुदः-पर्वतविशेषः । अम्बुदैः ''आयुधैः' इति प्रतिपाठो न अभ्यम् भाति । ५ 'नेकारि०' इति प्र०।६ पर्वताः राजानश्च ।
॥६१॥