________________
कृतं शान-पशुस्वागवस्थितम् । प्रयोगे पुनरेतस्थ, ततोऽपि पुरतोऽगमत् ॥ २३९ ॥ समरे येन निर्माप, मन्डपं काहपडिमिः । पाणी चके परास्ना, द्विषां श्रीरपि रक्षिता ॥ २४०॥ मार्गणाः संगरे यस्य, पश्चान्मुनन्ति कार्मुकम् । द्विषां प्राणास्तु तद्भेद-मियेव पुरतो ययुः ॥२४१ ।। संयुगे यस्य पश्यनि-रिवासाम्यासलाघवम् । स्ववीर ः कृतकृत्येक, मम्यते निनिमेषता ।। २४२ ।। दरो लक्ष्यमसौ प्राणा-नप्यस्य रिपर्वः पुनः । तत्कै स्तुम इतीवावा-ड्मुखा यन्मार्गणा रणे ॥२४॥ बयास्यामिति जल्पाक्या-मुन्मीलेत्स्वेदमेदुरा । श्यामीभवन्मुखाम्भोजा, पाञ्चालीदमचिन्तयत् ॥२४४॥ सूर्तसूतिरिति ख्यातो, जगत्येकधनुर्धरः । अस्मिश्च रमते इन्त, मनो मे न मनागपि ॥ २४५ ॥ रति त्वेतेङ्गजन्मानः, पाण्डोस्तामहवयन्ति मे । विडम्बयितुमारन्धा, तत्किं नामास्मि वेघसा ? ॥ २४६ ॥ मया बद्धोञ्जलि ढ-मयं वः कुलदेवताः! । रक्षणीयः पतिः पाण्डो-रात्मजेम्यो ममापरः ।। २४७ ।। इति पृथ्वीपतेः पुत्री-मन्तचिन्तां वितन्वतीम् । व्याजहार प्रतीहारी, पुनःोत्रामृतं वचः ।। २४८ ॥
हेलया पापमारोप्य, हठाहतूहली। राधावेधीन राधेयो, जनन्या नामसाम्पतः ॥ २४९ ॥ परं त्वत्कृलदेवीनां, प्रमावहतौजसः । न हि स्वयंवरधोमे, कस्यापि प्रभविष्णुता ।। २५० ॥बल-प्रद्युम्न-साम्पायैः, प्रवीरैः परिवारितः। अचाप्यासीन एवास्ते, कृष्णः केनापि हेतुना ।। २५१ ॥ बन्धसासरूपेण, कीनाथं भोजयिष्यता | चाणूराद्याः कुता
१. श्रीरपरिक्षता' प्रतित्रचपाठः । वत्र + परिक्षता नष्टाऽखण्डितेति यावत् । २ देवैः । ३ ' लक्ष ' प्रतित्रयपाठः । 1. 'रिपवस्तु नः' प्रतिवय - रिपवस्तु न ' इत्येका प्रप्तिः । ५ 'लखेद ' प्रतित्रयः । ६ सूतपुत्र:-कर्णः । ७ खोदनेन ।