________________
श्रीपाण्डवः चरित्रम् ॥ सर्गः ॥
II ॥ ५° "
|| | प्रतापं वर्धयामास, यशश्रागमयद्दिनम् ॥ २२५ ॥ नमभूषालमालेषु, राजेति लिपिमुल्चगाम् । असूपयेव लुम्पन्ति, यस्य पादरजःकणाः ॥ २२६ ॥ आस्थानीमास्थिते यस्मि-निदेशकाभिलाषिणः । अश्रान्तमेव निष्ठन्नि, देवा अप्यौपंजानुकाः ॥ स्वयंवरा ॥ २२७ ॥ तस्मादसौ महातेजाः, प्रदीप इव पावकात् । अजायत जगजेत्रो, जयन्त इव वामवात् ।। २२८ ॥ शुचिर्यद्विक्रमस्तालु-बारीणि रिपुयोषिताम् । भालव्योमाकमारोप्य, वपत्यश्रुकणच्छलात् ॥ २२९ । आत्मनेकधुगणेऽस्मिन् , न्यस्तविशंभरामरः । अपरां विषयग्राम-चिन्तां बितनुते पिता ॥ २२० । कोदण्डमिदमादाय, कान्तिदायादचन्द्रिके! | पुनर्विमुञ्चरपानम्प, सोऽयमप्युल्लसत्रपः ।। २३१ ।।
शाकि शिशुपालोऽयं, चेदीनामधिदैवतम् । आन्धवैरुपरुद्धोऽपि, राधावेधाय धावति ॥२३२।। खड्गेनाम्मुभूना सिक्ताः, प्रतापग्रीष्मतापिते । हृदये नोदगुः कस्य, यस्य विक्रान्तिवीरुधः।। २३३ ॥ शौण्डीर्याहंकती कामं, निर्वास्य चिरवासिनी (नी) तेनिरे येन वास्तव्या, विद्विषां हृदये मियः ।। २३४ । क्षणं बाणावलीवपन् , जिहीर्षोः किल रुक्मिणीम् । चक्रे पश्चक्रिणोऽप्यन्तः, शङ्कापकाकुलं मनः ।। २३५ ।। अरिकीर्तीः क्षिपस्ताराः, पोल्लासं दिशन् युधि । प्राक्सन्ध्या करिसिन्दूरे-पस्य कालः करोत्यसिः ।। २३६ ॥ कार्मुकं नमयन् पाहु-सारसर्वाभिमारतः । अयमप्यवनीपालैः, सस्मितैरवलोक्यते ॥ २३७ ।। ____ देवि ! दर्पादनुस्थास्तु-रपि मित्रोपरोधतः । नृपः कर्णोऽयमभ्यर्ण-मभ्येति धनुषः शनैः ॥ २३८ ॥ धनुर्वेद-17
१ जानुसमीपे स्थायिनः । २ भोगसमूहचिन्ताम् । ३ कान्तिविभागमाहिणि ! चन्द्रिकावत् आनन्ददायिनि !। ४ शिशुपालस्य। ५ 'कृती' प्रतित्रयपादो न सम्यग् भाति । ६ 'वासिनी' प्रतिचतुष्टयपाठो न सम्यग् भाति ।