________________
Jig
वधूनेत्र - कजलैर्जलकेलिषु |। हृतैरिव बभूवेयं, कालिन्दी कालिमास्पदम् || २११ ॥ यमुनाया इवासत्तेः प्रकामश्यामलत्विषः । तन्वते तन्वि ! यत्रा-नन्दं वृन्दावनद्रुमाः ॥ २१२ ॥ उपत्यकावने यस्य, क्रीडतः प्रेयेसीजुषः । विलासवेश्मतां यान्ति, गोवर्धनगिरेर्गुहाः || २१३ ॥ किमेष पर्पदं राज्ञा-मवज्ञायोपहामिनीम् । अवतीर्याथनौ मञ्चं पुनरप्यधिरोहति ॥ २९४ ॥
विराटाभिपतिः सोऽय-मासनादुश्चलभित्र । लक्ष्यते मृगशावाक्षि !, वीरलक्ष्मीस्वयंवरः ॥ २१५ ॥ काङ्क्षन्ती कीर्तिसंहर्षोत् यामारोदुमिवोच्चकैः । देवि ! यस्यांसशैलाग्र - मथान्तं श्रीरशिश्रियत् ॥ २१६ ॥ करसंपर्कमासाद्य, यस्य ते धनुलता । शरश्रेणी च कीर्तिं च युगपद्वैरिदुःसहाम् ॥ २१७ ॥ भूमि भूमि-नागत्य कियतीमपि । जातस्तम्भ दवाकस्मा - तस्थौ चित्र इवार्पितः ।। २१८ ।।
असौ वैरिमनःशल्यं, शल्यो नाम सुमध्यमे ।। उजिहीते जगनेत्रा - नन्दी नन्दिपुरेश्वरः ॥ २१९ ॥ आरोहति परां कोटिं, गुणश्चापस्य चास्य च । परेभ्यः शरणायाता - नरातीनपि रक्षतः ।। २२० ।। यत्खतदण्डे निःश्वास - पवनं पीवैयत्यपि । स्फुरन्ति चित्र शत्रूणां भाले वर्मोदविन्दवः ॥ २२१ || उल्लदैवत ज्योतिः पराहतविलोचनः । चापमप्येतदब्जाक्षि 1, क्षमते नायमीक्षितुम् । ।। २२२ ॥
कुमारः सहदेवोऽयं देवि ! देवसमाकृतिः । दूरादुपहमन्नेनं, झगित्यासनमत्यज ॥ २२३ ॥ अस्ति दोर्विक्रमाक्रान्त-त्रिखण्डक्षितिमण्डलः । जैत्रकीर्तिर्जरासन्धो, राजा राजगृहेश्वरः ।। २२४ ॥ आडुतीकृत्य भूदेवो यचक्रोदपि द्विषः । १ प्रेयमीयुज: ' प्रतिद्वय । २ संहर्षा प्रतिद्वयः । ३ षर्धयति । ४ चक्राग्नौ ।