________________
| जमाद न योग्योऽस्मि, राज्यपाद शु ततः । पाण्डोनि दयनी-दिलश्रीरिव भास्करम् ॥ ३८४ !! असौ त्रयाणामस्माकं, योग्यो राज्यधुरंधरः। उक्तो मुक्ताकलापेऽपि, मध्यस्थो नायकः परम् ॥ ३८५ ।। गुणश्रेणिसुधासिन्धु-धन्धोखागरौजसः । अहं तु नित्यमेतस्य, दास्यायैव कृतस्पृहः ॥ ३८६ ॥ इति निर्बन्धतस्तस्य, सुमुहूर्ते महोत्सवात् । राज्याभिषेकमाधच, पाण्डोभीष्मः प्रमोदतः ॥ ३८७ ।। कीर्तिज्योत्स्नाभरव्याप्त-रोदसीकन्दरोदरे । तत्रोदिते नवे रान्नि, भृशं मुमुदिरे प्रजाः ॥ ३८८ ।। भीष्मे च धृतराष्ट्रे च, धृतराज्यधुरे सति । न विदामास साम्राज्य-चिन्नाभारतमं नृपः ॥ ३८९ ॥ दुष्टनिग्रहनिःशूक-जागरूकभुजदयः । पाण्डः प्रचण्डदोर्दण्डान् , वशीचक्रे विशांपतीन् ।। ३९० ।।
कन्दर्पकामिनीरूप-दर्पसर्पस्य जाकुलीः । गान्धारीप्रभृतीरष्टा-नुपादायाथ सोदरीः ॥ ३९१ ॥ सुबलक्ष्मापनेः सूनु-जन्धारपतिरन्पदा | शकुनिर्भीष्ममम्येत्य, बद्धाञ्जलिरभापत ।। ३९२ ।। (युग्मम् ) कुलदेव्योपदिष्टाय, विशिष्टक्रमशालिने | | तिष्ठन्ते धृतराष्ट्राय, स्वसारो मे पतिंवराः ॥ ३९३ ॥ अम्बिकामनुना नून-मन्यूनगुणधारिणा । एतास्तदार्य ! सोत्साहं, विवाहयितुमर्हसि ॥ ३९४ ॥ इत्थमभ्यर्थितस्तेन, स्वहि जइसुतासुतः । एतासां पतिमष्टानां, धृतराष्ट्रमनिष्ठिपत् ।। ३९५॥ अनुरूपगुणग्रामा, पाण्डोरुडामरौजसः । का कलत्रं भवित्रीति, चिन्ताऽभृद्धीष्मचेनसि ॥ ३९६ ।। भीष्मः पाण्डुयुतो जातु, पान्यं राजपथे क्वचिद | चित्रचित्रपटव्यग्र-करा कंचिदैक्षत ॥ ३९७ ॥ नारीरूपं पटे तत्र, दृष्ट्वा पाण्डचिन्नयत् । एतस्यामेव पर्याप्त, सौन्दर्यकथया ध्रुवम् ।। ३९८ ।। न क्षेषा रूपरेखा स्या-मानुपीषु फुध्रिषु । नादियं किं रतिः ? किं वा,
१ निःशूक:-निस्तुषः स्वरद्ध इत्यर्थः । २ सुदिने ! ३ उत्कटबलवतः।