________________
श्री पाण्डवचरित्रम् | सर्गः १ ॥
॥ १४ ॥
कमला ? किमु रोहिणी ? || ३९९ ॥ एतस्याः कोमलाकारा-बही परु ध्रुवम् । अङ्गुल्यो यत्र पन्ति, सौन्दर्य मकरन्दति ।। ४०० ॥ जङ्घाकाण्डे किलैतस्या, नाले पाइनरीजयोः । रम्भास्तम्भावितं चाभ्या सूरुभ्यां यौनोत्सवे ॥। ४०१ ॥ नितम्बस्थलमेतस्या, जैत्रभूमिमनोभुवः । यद सदेवात्र वास्तव्यः शास्ति विश्वत्रयमम ॥ ४०२ ॥ वलिष्ट एवं मध्योऽस्याः कृशोदर्याः कृशोऽपि हि । यो वलित्रितयाक्रान्तो ऽप्यधिकं पुष्यति श्रियम् ॥ ४०३ || अपूर्व निर्वृतिस्थान - मेतम्याः स्तनमण्डलम् । मुक्ता व्यक्तं विलोक्यन्ते यत्र हारिणि भासुराः || ४०४ ॥ एतस्याः मरलाकारा, रोमराजिविराजते । कन्दर्पदन्तिनी चित्र- त्यालानस्तम्भविभ्रमम् ॥ ४०५ ।। यदस्या वदनौपम्ये, पार्वणेन्दोर्विलोकनम् । गुञ्जापुञ्जेन सार्धं त- तपनीयस्य तोलनम् ||४०६ || अस्याः सुकेश्याः कबरी - भारः केनोपमीयते ? । समालम्बितरोलम्बैः सुस्निग्धो यस्य कालिमा ||४०७ || इत्येवं चिन्तयत्येव, स्मेरवक्त्राम्बुजे नृपे । सौधमानीय गाङ्गेयः पृच्छति स्म तमध्वगम् ||४०८ || भद्र ! प्रबुद्धराजीव- मुखी केयमलिख्यत । इह चित्रपटे नारी, दिव्यनारीविजित्वरी १ ॥ ४०९ ॥ पान्थः पुरस्तादस्तोक - विस्मयस्मेरचेतसे । अथासौ मूलतस्तस्मै, तं वृत्तान्तमचीकथत् ॥ ४१० ॥
मथुरेत्यस्ति वास्तव्यैः श्रीमद्भिर्भूषिता पुरी । आलिङ्गतीय कालिन्दी, यां मुदा वीचित्राहुमिः ॥ ४११ ॥ तेजोधाम यदुर्नाम, तस्यामासीनरेश्वरः । यतोऽभृद्भुवनोसो, वंशो यादवभूभुजाम् ॥ ४१२ ।। प्रतापी तनुजस्तस्य, शूरः शूरममोऽभवत् । लीनं यत्रोदिते शत्रु - कौशिकैगिरिकन्दरे ॥ ४१३ ।। तस्य शौरिः सुवीर, द्वावभूतां तद्भवौ । कविबद्धैरपि
१ विकसितकमलमुखी । २ कविभिः रचितैः गीतैरिति विरोधपरिहारः
पाण्डो रा
ज्यप्राप्तिः,
धृतराष्ट्रस्य
गांधारी
प्रभृतिकन्यापरि
जयनम् ॥
॥ १४ ॥