________________
नामरावतीदार यदृच्छया
स्थापितश्रियः
श्रिय
भ्रान्त, भुवि स्वैरं ययोर्गुणः ॥ ४१४ ॥ राज्यं च यौवराज्यं च, तयोर्दचा यथाक्रमम् । ययौ तपस्यामध्यास्य, दिवं शूरनराधिपः ।। ४१५॥ राम-लक्ष्मणयोः साम्यं, तैस्तैस्तौ मेजतुर्गुणैः । ताम्यां परमरातिभ्यो, वनक्लेशः समर्पितः॥४१६॥ दवा शौरिः सुवीराय, राज्यमुजृम्भवैभवम् । स्वयं कुशातदेशेषु, विजहार यदृच्छया ।। ४१७ ॥ स तेषु वामवस्पधिशौर्यः शौर्यपुर व्यधात् । श्रीपतीन् विधता भूरी-जिग्ये येनामरावती ।। ४१८॥ अन्धक वृष्णिप्रमुखा-स्तत्र शौरेस्तनूरुहाः । बभूवुर्बहवो चाहु-स्थामसंस्थापितश्रियः ॥ ४१९ ॥ शौरिवितीर्य साम्राज्य, सुतायान्धकवृष्णये । प्रतिगृह्य परिव्रज्या, शिवश्रियमशिश्रियत् ।। ४२०॥ संजज्ञिरे सुधीरस्य, भोज-वृष्ण्यादयः सुताः । अम्लायन् यत्प्रतापेन, शत्रुस्वीपत्रवल्लयः।। ४२१ ।। सुवीरो माधुरं दत्त्वा, साम्राज्य भोजवृष्णये । सौवीराख्यं पुरं कीर्ति-सिन्धुः सिन्धुपु निममे LI ॥ ४२२ । विहरचन्दहं तत्र, वाप्यां वाप्यां बने बने। पुण्यप्रागल्भ्यलभ्यानि, स सुखानि न्यसेवत ।। ४२३ ॥ भुजतो मथुराराज्य, भोजवृष्णेमहौजसः । उग्रसेनोरिसेनाना-मन्तकृत्तनयोऽभवत् ॥ ४२४ ।।
आसीदन्धककृष्णेश्व, सुभद्रेति सधर्मिणी । निष्ठां यत्र सदाचार-तारतम्यमुपाययौ ॥ ४२५॥ दिशा नाथा इव प्रौदा, दशाभूवन् सुतास्तयोः । येषु नीतिनिवासेषु, नाभवत् कोऽपि गोत्रहा ।। ४२६॥ समुद्रविजयः पूर्व-मक्षोभ्यस्तदनन्तरम् । स्तिमितः सागरश्चैव, हिमवानचलस्ततः॥४२७॥ धरणः पूरणस्तस्मा-दभिचन्द्राभिधोऽपि च । वसुदेवश्र वाशाहो, दशाप्येते प्रकीर्तिताः ॥ ४२८॥ (युग्मम् ) तेषामुपरि पुत्राणां, सुभद्रा सुपुवे मुताम् । परमा मुदमध्यास्त, यज्जन्मनि जम्- |
१ धनिकान, पहे विष्णून । २ येन-शौर्यपुरेण.