________________
भीपाण्डवचरित्रम् ॥ सर्गः१॥
| समुद्ररिजपादीना जन्म,
सा
जन्म ।।
न्मनः ।। ४२९॥ यजन्मलग्नमालोक्य ज्ञानिनोकथयन्निदम् । यद्भवित्री सवित्रीयं, संम्राजामङ्गजन्मनाम् ।। ४३० ।। जनाना प्रोषितं दुःखैः, सुखैरुन्मिषितं पुनः । किं न जन्मोत्सवे तस्याः, शुमोदर्कमभूद्धवि ॥४३१॥ पुत्रजन्ममहेभ्योऽपि, विशिष्टोउन्धकवृष्णिना । तस्या जन्मोत्सवश्चक्रे, "प्रीतिरत्र प्रयोजिका" ॥४३२ ॥ कल्याणपुषि पौपहि, दीनोद्धरणपूर्वकम् । प्रीत्या पितम्यामेतस्या, नाम कुन्तीति निर्ममे ।।४३३॥ सा बभूव शिशुत्वेऽपि, कामं पृथुमनोरथा । पृथेति प्रधितामाम्या-मपराममजसतः॥४३४॥ प्रापत प्रसपत्कन्दर्प, सा क्रमानवयौवनम् । यत्र पित्रोर्वरस्यार्थे, चिन्ता जागति चेतसि ॥४३५।। अस्यां स्वच्छन्दमुत्सङ्ग-खेलिन्यामन्यदा नृपः । ज्येष्ठं समुद्रविजय, व्याजहार तनूरूहम् ॥ ४३६ ।। एतस्या मम वन्सायाः, को | नाम भविता वरः । इति मे वत्स ! महतीं, चिन्तामुच्छेत्तुमर्हसि ॥ ४३७ । सोऽप्यभापिष्ट ययेवं, प्रेष्यतां कोऽपि पूरुषः । देव ! देशेश्वशेषेषु, वरवीक्षाविचक्षणः ॥ ४३८ ॥ यथा स प्रतिभाप्रौदो-ऽभिरूपं रूपशालिनम् । स्वसुर्मे सदर्श शुद्धा-न्वयमन्वेषते वरम् ॥ ४३९ ॥ स्वयंवरे तु दोषोऽयं, यदेकस्मिन् वरे वृत्ते । ईपर्यया कलहायन्ते, नितान्तमपरे नृपाः ॥४४०॥ इति ज्येष्ठात्मजगिरा, मामाहूय महीपतिः । आदिशत् सर्वदेशेषु, यथा कारक! गम्यताम् ॥४४शा करः कश्चिद्वरेण्यश्री-र्यस्तुम्यमबभासते । उपागत्य तमस्माकं, वेगेनैव निवेदयः॥ ४४२ ॥ भूपालदुहितुस्तस्या, रूप चित्रपटे ततः । लेशेनालिख्य देशेषु, क्रमाद्धाम्यनिहागमम् ।। ४४३ ।। असौ रूपेण कन्दर्य-दर्पहा पाण्डुभूपतिः । मया दृष्टश्च दृष्टश्च, जातोऽस्मीप्सितलामतः॥४४४॥ आर्य ! शौर्यपुरेशस्य, सुता तत् पाण्डुभूभुजा । युज्यतामनुरूपेण, द्विरेफेणेव मालती ॥ ४४५॥ किं च
१ सार्वभौमानां-महाराजानामिति यावन् .