________________
स्योर्जन्म,
श्रीपाण्डव- चरित्रम् | सर्गः१॥ ॥१३॥
विचित्रत्री
मरणम् , मन्यबत्यादीनां
मुछित्ता भृतलेऽपतत् । अस्नोकं शोकसंतापं, तदा च न विवेद तम् ।। ३६९ ॥ मूगिरगर्म प्राप्ता, कचिचन्दनादिमिः। स्मृत्वा पुत्रगुणान् भृयो, मुक्तकण्ठं रुहोड़ मा।। ३७० । अभ्युपेत्य तदभ्यणे-मुरम्वाइनपूर्वकम् । रुदन्ति स्म गलद्वाप्पमम्बिकाप्रमुखाः स्नुपाः ॥ ३७१ ॥ त्रयमेकपदे स्वामि-स्त्वयास्तं समुपैयुपा । दुस्थामवस्थामानीना, नलिन्य इव भानुना : ॥३७२॥ क्रीडाद्रिष्वपि न क्रीडा-मेकाकी कुनबानामि । इदानीं तु विमुच्यास्मान् , किमेको गनबानामि ॥३७३३॥ विषयोमासहिष्णूना, त्वदुपास्तिसुखस्पृशाम् । कस्मादकस्मादस्माक-मिदं वैमुख्यमागमः? ॥ ३७४ । निजमेनं प्रियावर्ग, जानासि विरहासहम् । तदेहि देहि प्राणेश!, द्रुतं प्रतिवचोऽधुना || ३७५ ।। एवं विलापवैकल्यं, प्रामाः संस्थाप्य तास्तदा । चकार तस्य गाथेयो, निापप्रमुखाः क्रियाः ॥ ३७६ ।। वाल्यचापल्यललिता कुमाराणां मनोरमः । स शोकं स्तोकतां निन्ये, सत्यवत्याः कथंचन ।। ३७७ ॥ __तथाजनि कुमाराणा, बन्धुलेहः परस्परम् । यथेषां क्षणमप्यस्था-देको नकतम विना ।। ३७८ ॥ वालेष्वपि कुमारेषु, स्वर्गतेऽपि नराधिपे । भयाड्रीष्मस्य राजानो, सीमानं न ललडिरे ।। ३७९ ॥ तेषां शखे च शास्खे च, भीष्म एवाभवद्गुरुः । अम्मोधराणामम्भोधि-रेव कुक्षिभरिभवेत् ॥ ३८ ॥ नृलोक इव लोकेषु, तेषु त्रिवपि बन्धुषु । गोत्राधारतया पाण्ड-मध्यमोऽपि व्यशिष्यत ॥ ३८१ ॥ कनिष्ठं धृतराष्ट्रस्तं, गुणज्येष्टममन्यत । लघीयानपि जायेत, गुणैलोंकपूर्णगुरुः ॥ ३८२ ॥ धृतराष्ट्रमभाषिष्ट, भीष्मो मधुरया गिरा। वन्स ! राज्यभिदानीं त्वां, ज्यायांसमुपतिष्ठताम् ।। ३८३ ।। स
१ तर्पणादिकाः।
शोकः॥
॥१३॥