________________
नलेन
का चरित्रम् ॥ सर्गः६॥
मजो
॥१०२||
प्रति ॥ १० ॥ भानशात भ्रगात, लेष्टुभिर्जातु ताडयन् । पतञात लुठजातु, वचोभिर्जातु भर्स्यन् ॥ ४७१ ।। जातु पुच्छान्तमालम्ब्य, चक्रवद्भमयन्मुहुः । नलस्तैस्तैः प्रकारस्तं, खेदयामास दन्तिनम् ॥४७२।। (युग्मम्) हर्षकोलाहर्लर्जातु, जातु हाहारवोत्करैः । जनानां पश्यतामासी-च्छब्दाद्वैत पुरे तदा ॥४७३।। खिन्नस्यापि भृशं कोपात् , कुञ्जरस्यानुधावतः । क्षिपति स्म पुरः क्षिप्र-मुत्तरीयपटं नलः ॥ ४७४ ॥ पपात पुरतो रूप-मित्यस्मिन् परिणामिनः । ननावपुषः स्कन्ध-मास्कन्ददन्तिनो नलः॥ ४७५ ।। ततः कण्ठवरत्रायां, प्रक्षिप्य चरणो नलः | आस्फालयन् करैः कुम्भ, कुञ्जरं तममान्त्वयत् ॥ ४७६ ॥ पश्चादेत्य प्रतीकारै-रादायोल्लालितां भूणिम् । नलो दन्तावलेन्द्र त-मन्वालाननचालयत् ॥ ४७७ ॥
मायाकुब्जः सुरः कोऽपि, किमेष भुवमागतः । यश्चके हस्तिमल्लस्य, प्रतिमलमिमं वशे ॥ ४७८ ॥ इत्यन्तर्विस्मितो राजा, | स्वयमारुह्य गोपुरम् । रबदाम न्यधात् कण्ठे, तस्वधस्तादुपेयुपः ।। ४७९ । कुब्जावदान मेदस्ति-दुर्यवाष्पायितेक्षणाः । बभू
बुजयशब्दैक-मुखराः सर्वतः प्रजाः ॥ ४८० ।। श्रमानुत्तानमालाने, गजमाकलयनलः । सर्वपौरजनानां तु, प्रमोदमधिमाअनसम् ।। ४८१ ॥ ततः सलीलमुत्तीर्य, कुब्जः कक्षावरत्रया । अभ्यर्णे दधिवर्णस्य, वयस्यवदुपाविशत् ॥ ४८२ ।। अलंकारान्
दुकूलानि, तुष्टस्तस्मै ददौ नृपः । स्वान्तिकेऽस्थापयर्चनं, गौरवण गरीयसा ॥ ४८३ ।। अभ्यधान संविधासीनं, तमन्येद्युमहीपतिः । कलेयं गजशिक्षायां, कुब्ज ! कौतस्कुती तब ? ।४८४॥ कथासि ? क च वास्तव्यः १, कुत्र चाभिजनस्तव ? कला नियतमन्याऽपि, कापि संभाव्यते त्वयि ॥ ४८५ ॥ कुब्जेनाभिदधे राज-जन्मभूर्मम कोशला। सर्वः स्वजनवर्मोऽपि, शश्व
१ श्रमेण नम्रमुखम् । २ समीपे स्थितम् ।
॥१२॥