________________
20
प्रतिकारैरपि द्रुतम् ॥ ४५५ ॥ तिर्यक्प्रत्तदानाम्भः स्त्रथितप्रतिमानकः । स्वच्छायायामपि क्रोध-क्रूरः परिणमन्मुहुः ॥ ४५६ ॥ नभस्वन्तमपि स्वैरं विधुन्वन्नासनस्पृशम् । मुहुविदङ्गमस्यापि घावन् विस्फुरतः पुरः || ४५७ ॥ मठा-डालक शाला-वृ-मन्दिरादीनि पातयन् । कल्पान्तमातरिश्वेव, भञ्जन्नुद्यानपादपान् ॥ ४५८॥ प्राकारगो पुरारूढै-र्वीक्षितश्चकितैर्जनैः । निशिताऽऽराकरैः पश्चा-दारिकैः परिवारितः ॥ ४५९ || दत्तसम्पान् द्रुमान्तेभ्यो, हिंसन् हस्तिपकाग्रणीन् । अग्रतः कृष्टबाल-स्री-वृद्धः कौतुकिभिर्नरैः ॥ ४६० ॥ पूत्कारसीकराऽऽसार-कुमझञ्झासमीरणः । धूननोतसिन्दूर- पूरपिञ्जरिताम्बरः ॥ ४६१ ॥ सप्त श्रोतः स्रत्रदान- पङ्किलीकृतभूतलः । मातङ्गरूपेण सर्वनाम् ॥ २६३ ॥ दूरतो दधिपर्णेन, राज्ञाऽनुमतपद्धतिः । नलेनोन्मूलितालानः कोऽप्यदृश्यत कुञ्जरः ।। ४६३ ।। ( नवभिः कुलकम् ) तं कस्मिन्नपि नागेन्द्रं, वशीकर्तुमनीश्वरे । ऊर्ध्वकृत्य भुजं राजा, व्याजहारेति भारतीम् ॥ ४६४ ॥ वारणेन्द्रमिमं व्यालं, यः कोऽपि कुरुते वशे । अवश्यं तस्य वश्यत्वं, लक्ष्मीमेतां नयाम्यहम् ॥। ४६५ ।।
इत्युक्तवति भूपाले, नयः कल्लोलिविक्रमः । अस्पृशन्निव पादाभ्यां भुवं वेगादधावत ।। ४६६ ।। निवर्तस्य निवर्तस्व कुब्ज ! Hiss माssवश । इति लोकैर्निषिद्धोऽपि, नलः सिंह इवाविशत् ॥ ४६७ ॥ नलो नागमभाषिष्ट, लेष्टुंना प्रणिहृत्य तम् । रे ! रे ! मातङ्ग एवासि, स्त्री- बालादीनुपद्रवन् ॥ ४६८ ॥ तदेतत्सर्वमुत्सृज्य ममैवानुपदीभव । अयमग्रेऽस्मि ते दान - कृष्ण दुर्ग्रहः ।। ४६९ ॥ इत्युक्तः सोऽप्यधाविष्ट, क्रोधादन्धंभविष्णुदृक् । साक्षाद्विन्ध्य इवोत्पात वातैर्भूतो नलं
१ हस्तिपकैः । २ प्रतिमान: गण्डस्थलाघोभागः । ३ कल्पान्तवायुः । ४ यम इव । ५ मृत्पिण्डेन । ६ अवग्रहः - प्रतिबन्धः ।