________________
श्रीपाण्डवचरित्रम् ॥ सर्गः ६॥
| पितृदेवकतो नलस्य रूपपरावर्तः, समारपुरे गमनं
११.१॥
मीविवान् । जीवितव्यानपेक्षोऽभू-द्रतादानमनाः क्षणात् ॥ ४४०॥
ततोऽपश्यदहिस्थाने, नलः कन्दलिनप्रभम् । तमःपद इबोद्योत, दिव्यमूर्ति पुरः सुरम् ।। ४४१ ।। जल्पति स स | भृपालं, कथं वत्स! विपीदसि । हितैकवद्धहेवाक-स्तवास्मि निषधः पिता ॥४४२॥ तदा बतमुरीकृत्य, तपस्तावाति- दुस्तरम् । कृतानशनकर्माऽन्ते, ब्रह्मलोके सुरोऽभवम् ॥ ४४३ ॥ परिज्ञायावधिनाना-दिम ते व्यसनोदयम् । आयातोऽहमिदं सर्व, मम मायाविजृम्भितम् ॥ ४४४ ॥ तदात्मनीनमेवैत-द्विद्धि वैरूप्यमात्मनः । अनेनानुपलक्ष्यं त्यां, नोपद्रोप्यन्ति शत्रवः ॥४४५ ॥ अधुनै वतादान-स्पृहामपि हि मा कृथाः । भोक्तव्य मेव तेऽद्यापि, तावदवावनीतलम् ।। ४४६ ॥ यदा वत्स! परिमज्या-ममबस्ने भविष्यति । झापयिष्यामि वन, इवाभ्येत्य स्वयं तव ।। ४४७ ॥ फलं तु श्रीफलस्येद-मिमां चापि करण्डिकाम् । गृहाण द्वयमप्येतत् , कामं रक्षेः प्रयत्नतः ।। ४४८ ॥ यदा च रूपमास्थातु-मात्मीयं ते स्पृहा भवेत् । निर्भिद्य श्रीफलं दिव्य-दुकूलानि तदाऽऽकृपेः॥ ४४९ ॥ अस्याः करण्डिकायाश्च, हाराद्याभरणोत्करम् । क्षणादमीभिरामुक्तै-निजं रूपमवाप्स्यसि ॥ ४५० ।। (युग्मम् ) इत्युक्त्वा तद्यं देवः, समर्प्य पुनरब्रवीत् । किं भ्राम्यसि बने ? स्थान, नयामि त्वां यियासितम् ॥ ४५१ ॥
नलोऽप्युवाच मां तात, सुसुमारपुरे नय । इति जल्लन् स्वमविष्ट, तस्य द्वार पुरस्य सः ॥ ४५२ ॥ यावच्चचाल विस्मेर-मानसः पुरसंमुखम् । ताबद्धहलमश्रौपी-अनकोलाहलं नलः ॥ ४५३ ।। पलायच्वं पलायचं, सर्वतस्त्वरितं जनाः। क्षणादित्यश्ववाराणां, ध्वनि शुश्राव नैषधिः ॥४५४॥ किमेतदिति संचिन्त्य, यावत् तस्थौ कचिनलः । तावनिर्मुक्तहरमार्गः,
|