________________
अर्जुनस्व
सक
भीपाण्डवपरित्रम् सर्गः५॥
५.
तारिमाः श्रियः । गणकभिवापरम् १ ॥ ३८२ थ्योमाध्वनाऽऽगमत् । अयोदाहरणं तव ।
नगरे
आगमनम् ।
नत्र मनिचूडस्यागमनम् ॥
ऽसौ, लोकैः प्रीत्याविशत् पुरम् ॥३७८।। (युग्मम् ) राज्ञा च राजपल्या च, राजवैश्मन्यनुद्रुतः। विवेश विक्रम-श्रीभ्यां मूर्तिममामिवार्जुनः ॥३७९॥ तत्र सिंहासने हैमे, निवेश्य विवशो मुदा । जगाद पार्थिवः पार्थ-मिन्ध विनयवामनः ॥ ३८०॥ प्रीतिक्रीतानिमान् प्राणान् , भुजक्रीतीरिमाः श्रियः । गुणक्रीतमिदं राज्य, कृतार्थय यथारुचि ॥ ३८१ ॥ पार्थोऽब्रवीदसामान्य-सौजन्यस्वजने त्वयि । स्वर्गाधिपत्यमप्येत-ममैर किमिवापरम् ? ।। ३८२ !
प्रौढप्रणयमन्योऽन्य-मिन्युल्लापवतोस्तयोः । क्षणेन मणिचूडोऽपि, तत्र व्योमाधनाऽऽगमत् ।। ३८३ ।। प्रणिपत्य यथौचित्यं, तानशेषान् विशेषवित् । स खेचरपतिः पार्थ-मुवाच रचिताञ्जलिः॥३८४॥ भगिनीहरणोद्भूतं, जयोदाहरणं तव।
उपगीतमुपश्रुत्य, खेचरैरहमागमम् ॥३८५। एकैकमवंदानं ते, वागीशस्यापि नेशते । गरीयस्यो गिरो वक्तुं, किं पुनर्मादृशा- मामिलाः ॥८६॥ प्रिमायस्याः, प्रत्यानयनकर्मणि । राज्यदानाधमोऽहं, ब्रवीमि किमतः परम् ? ॥ ३८७ ॥
तमूचेऽथ पृथासूनु-रहो ! किमिदमुच्यते । आत्मन्येवारमनः किं स्या-दुत्तमाधमर्णता?॥३८८।। किं च मामुल्लसत्प्रीतिभगिनीयं प्रभावती । शश्वत्रैलोक्यजैत्राभि-राशीभिरभिनन्दतु ॥३८९।। ततस्तद्भक्तिसंभार-रज्जुसंदानिताशयः । निनाय दिवसान पाण्डु-पुत्रस्तत्रैव कांश्चन ॥ ३९ ॥
कश्चिदप्यन्यदा पूर्व-संस्तुतो हस्तिनापुरात् । अभ्येत्य रभसोकालः, फाल्गुनाय व्यजिवपत् ॥३९१॥ कुमार ! चारचक्रेभ्यो, निशम्य त्वामिहागतम् । स्नेहादाहातुमसाय, पिता ते प्रजिघाय माम् ॥ ३९२ ॥ वार्द्धकार्हाः क्रियाः कत,
१ पराक्रमः । २ 'आत्मनेवा' प्रत्यन्तरम् । ३ सदानित:-पद्धः ।