________________
माया मेधाविना मया । विद्या प्रभावतीरूप-धारिणी यत् प्रतारिणी ॥३६॥ सर्वोऽप्यनुपदी लोक-स्तया हन्त प्रतारितः। विनयति क्षणादेव, छपना को न पश्यते १ ॥ ३६४ ॥ तदुपादाय दीर्घाक्षी-मेतां गत्वा च सत्वरम् । भ्रातखायस्व विश्वस्च, जन्तुजास्थ जीवितम् ॥३६५|| अहं तु गन्तुमिच्छामि, भावन! त्वदनुज्ञया । नातः परं तवाप्यस्मि, मुखं दर्शयितुं क्षमः ॥३६६॥ ततो विसृज्य तं प्रीत्या, प्रणिपत्य प्रभावतीम् । यानमारोप्य च स्वैरं, दधावे श्वेतसैन्धवः॥३६७|| भवत्प्राणपरित्यागा-शङ्कातरलिताशयः। देवस्त्व (च! त्व) रितमेवाय-मुद्देशमिममागमत् ॥ ३६८ ॥ कपिध्वज-प्रभावत्यो-दृष्ट्रितत्तव वैशसम् । भूपाल! यद दुःखं, जानीतस्तदिमौ परम् ॥३६९॥ नश्यति स्म ततो देवी-पाणिपूताम्बुसेकतः । विध्यातायाश्चितायास्ते, सेयं विद्या प्रतारिणी ।। ३७० ॥
परप्रमोदसंभार संभूतपुलकारः । ततो हेमाङ्गदो राजा, व्याजहार कपिध्वजम् ॥ ३७१ । शङ्क परोपकाराय, वा सृष्टि(वि भवादृशाम् । “निर्माणं हि सहस्रांशो-जगदालोकोतवे" ||३७२॥ वीरोम ! त्वया देवी-मिमामाहरताऽधुना ।
इयतो जन्तुजातस्य, संहारः परिरक्षितः ॥ ३७३ ।। कोटिशः श्रुतमद्वैतं, त्वद्धजस्तम्भवैभवम् । साक्षात्कृतमिदानीं तु, देवादेव- | मिदं मया ॥ ३७४ ।। वस्तु नास्त्येव तयेन, तब स्यात् प्रत्युपक्रिया । जनोऽयमनुमन्तव्यः, किंकरत्वाय केवलम् ॥३७५।। इति व्याहत्य अपन, प्रश्रयेण गरीयसा । अनुनीय तदा निन्ये, हिरण्यपुरमर्जनः ॥ ३७६ ।। उत्सवैकमयं स्मेर-दानन्दलहरीमयम् । सर्वसंपन्मयं स्वर्ग-सर्वाङ्गीणकलामयम् ।।३७७॥ प्रत्याहर्ता प्रभावत्या, बतायमयमर्जुनः । इति निर्दिश्यमानो
१ विघ्नम-हिंसाम् इत्यर्थः । २ कथयित्वा ।