________________
44
तदाधाय, पन्धो! संबोध्यतामियम् । येनाखूनाशु मुश्वामि, प्रस्वेऽस्मिन् सार्वकामिके ॥ १२ ॥ ____ अयोजगार गाण्डीवी, भाले ताण्डवयन् ध्रुवौ । कोऽयं मरणनिर्बन्धो, बान्धवे मयि सत्यपि ? ।। १२१॥ अपि देवेन्द्रदेशीय-मागणवैरिणं रणे । निहत्य वितराम्येप, पैतृकी ते पुनः श्रियम् ॥१२२।। अवैधव्याध्वरे नित्य-दीक्षितेयं मृगेक्षणा। चिरं त्वदासङ्गेन, दत्तानन्दा च नन्दतु ॥ १२३ ।। बभाण मणिचूडोऽथ, भ्रातरस्यास्तवाकृतेः । असाध्य नाम नास्त्येव, स्वाराज्यमपि तेऽन्तिके ॥ १२४ ॥ किं तु व्योमाङ्गणस्वैर-संचाराः खेचराः खलु | अक्यन्ते ते पराजेतुं, न विद्यैश्वर्यवजितैः ॥ १२५ ॥ ततोऽनवद्य ! मे विद्यास्त्वं गृहाण यथाविधि । साधिताशेषविद्यस्य, द्विषनीषजयः स ते ।। १२६ ॥ तासां सत्वैकसाध्याना, विद्यानां च त्वमास्पदम् । वाहिनीनां हि सर्वासा-माघारो वारिधिः परम् ।। १२७॥ विलुमसत्वतत्त्वस्य, शात्रवैः समराङ्गणे । नाधुना साधने तासां, मम तु क्रमते मतिः ।। १२८ ॥ सोभिधायेति निर्बन्धा-दाक्षिण्यक्षीरनीरः । अनिच्छतोऽपि बीभत्सो-विद्यास्तास्ताः प्रदत्तवान् ।। १२९ ।।
विज्ञायाध विधि विज्ञ-प्रामणीर्मणिचूडतः । तासां क्रमादुपास्त, साधनाय धनंजयः ।।१३०॥ स्नानक्रियां वितन्वानः, शश्वत् कासारवारिणि । विघाय विधिवत् सर्वां, पूर्व सेवां महामनाः ।। १३१ ॥ वशी निविविशे सोऽथ, पश्यन् सिद्धिं करस्थिताम् । तस्यैव भूभृतः कापि, कन्दरामन्दिरोदरे ॥ १३२ ।। (युग्मम् ) बभूव सर्वकर्माणः, स एवोसरसाधकः । विद्याधरकुमारोऽस्य, दूरावस्थापितप्रियः ।। १३३ ।। बद्धपद्मासनो नासा-पान्तविश्रान्तलोचनः । पार्थः पाण्मासिकं जाप्य-विधि१ 'देवेन्द्रदेशीय' इति प्रनित्रयपाठः साधुः देवेन्द्रसदृशं वैरिणमिति योगः । २ स्वर्गराज्यम् । ३ आरभत । ४ सर्वकर्मममर्थः ।