________________
श्री पाण्डवचरित्रम् ॥ सर्गः ५३॥
॥ ७२ ॥
वैद्यो विद्याधरेश्वरः । ख्यातश्चन्द्रावतंसारूप-स्तत्र धात्रीभवोऽभवत् ।। १०४ ॥ पतिव्रतामयं ज्योतिः, सौभाग्यत्रतदेवता । सूर्चेव श्रीरभूत् तस्य, प्रिया कनकसुन्दरी ॥१०५॥ वात्सल्यवाहिनीसिन्धु-मणिचूडस्तयोः सुतः । आसीत् कन्दलितानन्दा, नन्दना च प्रभावती ॥ १०६ ॥ कुमारः केलिलीलाभिः सोऽतिवाहितशैशवः । पितृभ्यां ग्राहयामास, गुरुभ्यः सकलाः कलाः ॥ १०७ ॥ लावय॑सरसीं पुण्य- तारुण्यवनसानुमान् । चन्द्राननामुपायंस्त चन्द्रापीडसुतामसौ ॥ १०८ ॥ दुता प्रभावती साऽपि, कलाकुलनिकेतनम् । हिरण्यपुरनाथाय हेमाङ्गद महीभुजे ॥ १०९ ॥ कुलकमागताः सर्वाः पिता विद्याः परेद्यवि । मणिचूडकुमाराय विततार तरस्विने ॥ ११० ॥ तस्मिन्नसिद्धविद्येऽपि साधनकमवेदिनि । सद्यो माद्यैद्रदावेगः, पिता लोकान्तरं ययौ ॥ १११ ॥ कृताभिषेकसंभारः, प्रेक्षमाणः शुभं क्षणम् । न यावत् पदमात्मीयं सोऽध्यासामास पैट्कम् ।। ११२ ।। तावदागत्य दायादः, खेचरानीकिनीवृतः । विद्युद्वेगस्तमाक्रम्य, नगरान्निरवासयत् ॥ ११३ ॥ दायादहृतसाम्राज्यं, त्याज्यमेतद्वर्मया । इत्यन्तचिन्तयन् दुःखा-देकाङ्गः सोऽचलत् ततः ॥ ११४ ॥ तमन्वगाद्विसृष्टाऽपि प्रसा पितृवेश्मनि । चन्द्रानना प्रिया तस्य, कुलस्त्रीणां व्रतं वदः ||११५ ॥ सोऽस्मिन् पदाभ्यामभ्येत्य, रत्नसानुगिरौ क्रमात् । संसारमरुकल्पद्रु-मद्राक्षीद्वृषभध्वजम् ॥ ११६ ॥ पुण्यपाथेयमादाय, नाभिनन्दनदर्शनात् । सांप्रतं सोऽहमिच्छामि, स्वर्लोकपथपान्थताम् ॥ ११७ ॥ इयं तु मे प्रिया चन्द्रा-नना प्रणयकातरा । प्राणत्यागाय गच्छन्तं मां रुणद्धि पुनः पुनः ॥ ११८ ॥ असौ मन्मृत्युमत्यन्त-मनलंभूष्णुरीक्षितुम् । विहातुमीहते प्राणान् हन्त प्रथममेव हि ॥ ११९ ॥ दयां मयि १ निर्गमितबाल्यावस्थ: । २ ' लावण्यसारणी ( णीं ) ' प्रतित्रयपाठः तत्र प्रथमा विभक्तिश्चिन्त्या । ३ गदः –याधिः ।
अर्जुनस्व
वनवासः ॥
॥ ७२ ॥