________________
124
श्रीपाण्डवपरित्रम् । वः ।
द्रौपदीपूर्वमवः॥
-
सहसोत्थाय वेपं स्व-मादाय स पलायितः । तथैव रूदती नां घ, विलोक्य जनकोऽब्रवीत् ॥ ३७१ ॥सोऽयं प्राकर्मणां वत्से, विपाकोऽन्यन्न कारणम् । तदात्र दर्दती दान, शान्तात्मा मम वेश्मनि ॥ ३७२ ।। तथैव कुर्वती तस्थौ, मा घमैकपरायणा । प्रापुस्तद्गहमन्येयुः, सान्यो गोपालिका इति ॥३७॥ शुद्वैरशनपानाद्यैः, सा मस्या प्रतिलाम्य च । सन्मुखाद्धर्ममाकी, विरका व्रतमाहीत् ।। ३७४ ॥ तपोऽय कुर्वती नित्यं, तुर्य-पष्ठा-टमादिकम् । आर्यिकाभिः सहताभि-विहारमकरोदियम् ॥ ३७५ ॥ आर्यास्ताः सा कदाऽप्यने, तनोम्यानापनामहम् । सुभृमिभागोद्यानस्था, दत्तदृष्टिविवस्वति ॥ ३७६ ॥ सा प्रत्यभिधे ताभि-रिति ह स्मागमोक्तयः । आतापना न साध्वीना, कल्पते वसतेरहिः ॥ ३७७ ॥ अनाकर्ण्य च तद्वाचं, वने तस्मिन्नुपेत्य सा | यावदारभते क्षिप्त-चक्षुरानापनां रखी ।। ३७८ ॥ तावदुन्सङ्गमेकस्य, श्रयन्तीमपरस्य तु । अझे न्यस्ताड्मिन्येन, बध्यमानावतंसकाम् ॥ ३७९ ।। परेण विकृतच्छवां, वीजितामितरेण च । गणिकामागतां तत्र, देवदत्तां ददर्श सा ॥ ३८॥ (त्रिभिर्विशेषकर) तां वीक्ष्यापूर्णभोगेच्छा, निदानमिति माऽकरोत् । भवेयं तपसाऽनेन, पञ्चप्रेयस्यसाविव ।। ३८१ ॥ तन्वती देहशौचाद्य-मभ्युक्षन्ती क्षणे क्षणे । वार्यमाणेयमार्गभि-मनसीदमधारयन् ॥ ३८२ ॥ पुरा बहुमताऽभूव-मार्यिकाणामगारिणी । तिमकुर्वन्ति मामेठा, भिक्षुकीमधुना पुनः ॥ ३८३ ।। इत्यालोच्य विनिर्गत्य, विभिन्नवसतिस्थिता । व्रतं सा पालयामास, चिरं स्वच्छन्दवर्तिनी ॥ ३८४ ॥ मासान् संलेखनामष्टी, कृत्वाऽनालोच्य संस्थिता । नवपल्योपमायुष्का, सौधर्मे देव्यभृदियम् ॥ ३८५ ॥ च्युताऽभवच्च कृष्णेयं, प्राचीनाच निदानतः । भर्तारो जज्ञिरेऽमुष्याः,
१ मृता।
॥६५॥