________________
130
पढते कोच विस्मयः ॥३८६॥ इत्येतां गिरमुद्गीर्य, जमाम नमसा मुनिः। कुर्वते चिरमेकत्रा-पस्थिति न हि तादृशाः ॥३८७।।
पाण्डवानां वधूलामे, दधुः स्वजनभूभृतः । विकासमुदये भानो-ररविन्दाकरा इव ।। ३८८ ॥ अथ वैवाहिकं कर्म, प्रारभेते स्म तत्क्षणात् । पाण्डः पाचालभूपश्च, लक्ष्मीसंभारभासुरम् ।। ३८९ ॥ प्रमोदोत्फुल्लनेत्राभिः, सौधमानीय मादरम् । पाञ्चाली कुलश्रद्धाभिः, स्नानपीटे न्यदेश्यत ॥३९॥ उहिरन्ती बहिः स्नेह, पाण्डुपुत्रविवाऽऽन्तरम् । कृष्णा सुगन्धिभिस्तैलैः, कृताम्यङ्गा स्म भामते ।। ३९१ ॥ तस्याः पिष्टातकक्षोद-क्षरद्वर्तनीमिपात् । विक्षिा यौवनेनाङ्गात, खण्डयित्वेत्र शैशवम् ॥ ३९२ ॥ रतेरिव निधानानि, श्रीखण्डतिलकानव । तस्याः सहपमहंषु, चक्रिरे कुलयोपितः ॥ ३९३ ॥ नवीनयाँबनावास-हेतोरिव तदङ्गाके । तर्कुसूत्रमिषाद सूत्र, स्वगोत्राविधवा दधुः।। ३९४ ।। जृम्भने म्म भृशं विश्व-श्रोत्रपीयपर्पिणः । कुललीलावतीवर्ग-मालध्वनयस्तदा ॥३९५॥ चिक्षिपुः कुलवामाक्ष्यो. द्रौपदीमिति वर्णके । तथैव तस्याः सानन्द-मुद्वर्णकमपि व्यधुः ॥३९६॥ अथान्तःक्षिप्तकपूर-कस्तूरी-कुङमैरिमाः । वागिभः स्नपयांच:, कत्रोष्णनिंत्ययौवनाम् ।। ३९७ ॥ मार्जितं गन्धकाषाय्या, पावाल्याः शुशुभे वपुः । नवमाणिक्यपाश्चाल्या, इब तन्कालसंस्कृतम् ।। ३९८ ॥ आचार इति तास्तैस्तै-भूषणैस्तामभूषयन् । न हि प्रकृतिरम्याणा-माहायैः काऽप्यलंकृतिः ।। ३९० लावण्यवारिधागभि-वर्षन्तीव दशामिषात् । पारिणेत्रदुलानि, सा तदा पर्यधाप्यत ।। ४.० ॥ उत्पाट्य योपितो हर्षा-दिमा मानुगृहऽनयन् । आमयंश्च स्मरस्मेर-लोचना काश्चनासने ॥४०१॥ पाण्डवा अपि निवृत-वर्णको-दूर्णकक्रियाः। निर्माय मङ्गलम्नान-मामुक्तोचितभूषणाः
१ कमलाकराः। २ कृत्रिमैः ।