________________
द्रौपदी विवाह
॥४०२ ॥ औपवासानथारुहा, वारणेन्द्रान पृथक् पृथ्वछ । समं पश्चापि पावाली, परिणेतुं प्रतस्थिरे ॥ ४०३ ।। (युग्मम् ) चरित्रम् ॥N मौलिनीलमणिज्योति-भानुज्योतिःपराहतम् । मूीन पिण्डितं तेषां, मावरच्छत्रमावभौ ॥ ४०४ ॥ रेणुर्मङ्गलतूर्याणि, पुरस्तेसर्गः४॥ पामनेकशः । तारैराकारयन्तीव, दिशामीशान प्रतिस्वनैः ॥ ४०५ ।। पश्चादुचेरुद्रीन्द्र-कन्दरादारणोल्यणाः । शात्रवावस्थिति
क्रोधा-दिव निस्वाननिस्वनाः ।। ४०६ ॥ सर्वकषेषु तेजस्वि-तेजसा पाण्डसूनुषु । पतन्ति नित्यमेतस्य, जगत्यां किममी कराः ॥ ४०७ ॥ मिलत्स्वजनभूपाल-तुरङ्गमसुरोतः । इतीव स्थगयामास, पांशुरथुमतो वपुः ॥ ४०८ ॥ ( युग्मम् ) अध्यासितुं मदश्रोतो, भूषाकुसुमदाम च । सामन्तसामजेन्द्राणां, द्विरेफाः समशेरत ।। ४०९। स्वजनोर्वीपतिश्वेत-छत्रैश्छनं नमो बभौ । विवाहमीक्षितुं सर्व-राकेन्दुभिरिवागतैः ॥ ४१०॥ ध्वजैविरेजे वेल्लङ्गि-रनुकलेन वायुना । द्रौपदीकौतुकागारवर्तनीदेशकैरिव ।। ४११ । नारीमङ्गलसंगीत-श्रवणप्रवणाश्विरम् । सादिनं खेदयामासु-स्ते पतङ्गतुरङ्गमाः॥ ४१२ ।। तदा कुन्ती च माद्री च, गान्धारीप्रमुखा अपि । शृङ्गारेरद्भुतैः प्रापु-देवानामप्यवेक्ष्यताम् ॥ ४१३ ॥ श्रुतीमत्सरिणां तूर्यः, स्फोटयद्भिः स्फुटारवैः । आलोकनाय लोकं च, विकर्षद्भिरितस्ततः ॥ ४१४ ॥ सर्वतः स्तूयमाने च, बन्दिभिर्भुजवैभवे । अथ क्रमात् समाजग्मु-मण्डषद्वारि पाण्डवाः ॥४१५।। ( युग्मम् ) कृतं प्रतीक्ष्य श्वश्रुभि-वतारणमङ्गलम् । मात्गेहमुपाजग्मुस्तेऽथ तिग्मांशुतेजसः ।। ४१६ ॥ पाश्चास्या दक्षिणः पाणि-स्तदीयैदक्षिणेः करैः । तत्र संगमयांनके, वेधसेव पुरोधसा ।। ४१७ ॥ वृद्धावचोभिः पाञ्चाली, त्रपातरलितां दृशम् । कथंचिन्मिश्रयामास, दृशा पाण्डुतनूरुहाम् ॥४१८॥ ततो दधन्ति
१ दध्वनुः । २ वाजिबञ्चनयः । ३ सूर्यस्य । ५ सूर्यस्य ।
पाञ्चाल्या दास युग्मम् ) कृतं प्रतीक्ष्य ॥ सर्वतः स्त्यमाने च.
॥६६॥