________________
132
वद्या जातवेदसम् , विकीपञ्चमनिहदि-क
रथमारा
कात्मजन्मभिः । अनुहृतः प्रनुपरम् ॥ ४२५ ॥ मानतत्वमानकम् । का
पञ्चाङ्ग-मत्राङ्गाणीव मृर्वताम् । साधालक्ष्म्येव काम्पील्य-नाथनन्दनयान्विताः॥४१९॥ वैवाहिकीर्कचोऽवीत्य, हुतं हव्यैद्विजन्मना | दक्षाः प्रदक्षिणीचक्र-स्ते वेद्यां जातवेदसम् ॥ ४२० ॥ (युग्मम् ) द्रुपदोऽप्युपदीचक्रे, पाणिमोचनपर्वणि । पाण्डवानां विना दारान्, गृहसर्वस्वमात्मनः ॥ ४२१॥ पिकीपञ्चमनिर्हाद-कलमङ्गलगीतयः । दुन्दुभिध्वनिभिस्तारैराहूतपुरयोषितः ।। ४२२ ॥ राजलक्ष्मीमिवाध्यक्षा-मादा द्रुषवात्मनाम् । पाया रथमारय, निजावासमुपागमन् | ॥४२३॥ (युग्मम् )
कृष्णादिमिर्नुपरासैः, सदारैः स्वात्मजन्ममिः। अनुदुतः प्रतस्थेऽथ, पाण्डुर्निजपुरं प्रति ।। ४२४ ॥ अनुगच्छन्तमा| क्रम्प, कियतीमपि मेदिनीम् । बलाभिवर्तयामास, पाण्डु पदभूपतिम् ॥ ४२५ ॥ अथ प्रत्यालयोन्मील-नीलवन्दनमालिकम् । सर्वराजपथोत्थित-पताकापीतपुष्करम् ।। ४२६ ।। स्थानस्थानोल्लसन्मञ्च-विमानितविमानकम् । ककुप्कुक्षिभरिक्षुम्य-बादकम्पितमानकम् ।।४२७॥ प्रेक्षाकौतूहलाहत-नारीनयनपङ्किमिः। नवेन्दीवरकेदार-करम्बितमिवाभितः ।। ४२८।। अनुयातः सहायात-स्वजनोर्वीशमण्डलैः । वैः सदारैः कुमारैश्च, पाण्डः स्वपुरमाविशत् ॥ ४२९ ।। (चतुर्भिः कलापकम् ) विहाय कृष्णं सत्कृत्य, हास्तिका-धीय-काबनैः । विससर्ज स्वदेशेभ्यः, सर्व राजाऽथ राजकम् ॥४३०॥ लीलार्शलोच्चयोधान-केलिवापीषु पाण्डवाः। दिनान्यतीयुः क्रीडन्तः, समं कृष्णेन यामवत् ॥ ४३१॥ अथालोच्यायति स्नेहाद , कृष्णः शुमफलोदयाम् । समाहूप रहः किंचि-यावद्वदति पाण्डवान् ।। ४३२ ॥ तावन्योना महापुञ्ज-धौतादिकुमकालिमा ।
१ पुष्करम्-आकाशम् ।
रहः किंचि-या क्रीडन्तः, समं कृष्णेन यामत राजाऽथ राजकम् ॥४३०॥ लालकलापकम् )
१२