________________
श्रीपान्हवी आययौ नेत्रपीयूष-नीरदो नारदो मुनिः ॥ ४३३ ॥ प्रीतान्तःकरणः काम-मभ्युत्थानासनादिभिः । पाण्डवेभ्योऽनुनिष्ट
पाण्डवाना चरित्रम् ॥ स, विततार हरेगिरा । ४३४ ॥
नारदोसर्पः४॥ आकर्ण्य कर्णपीयूषं, युष्मद्वाहमङ्गलम् । प्राप्तोऽस्मि परमब्रह्म-तयादप्यधिका मुदम् ॥ ४३५ ।। वत्साः! किं तेकजा- है। पदेशः॥
नित्वं, किंचिदन्तर्दुनोति वः । बैरवारिधरोल्लास-प्रावृषः खलु योषितः ।। ४३६ ।। आरूढस्य परां प्रौदि, बन्धुम्नेहमहीरुहः । ॥६७
इन्त दावानलज्वाला-माहुर्मुगविलोचनाम् ॥ ४३७ ।। स्रोतस्विनीप्रवाहाणा-मिव बान्धवचेतसाम् । द्वैधीभावकरी शैल-तटीव तरलेषणा ॥ ४३८ ॥ वत्साः ! कुटुम्बसंहार-कारणं हरिणेक्षणा । यथा समभवत् पूर्व-माकर्णयत तां कथाम् ॥ ४३९ ॥
अस्ति रत्नपुरं नाम, पुरं भरतभूषणम् । न यत्रार्थिजनाभावात् , कोऽपि त्यागीति विश्रुतः ।। ४४० ।। तत्र श्रीषेण इत्यासी-दासीभूतरिपुर्नपः। न्यायविक्रमयोर्येन, धर्मः संधिकरः कृतः॥४४१॥ तस्याभिनन्दितेत्याचा, द्वितीया शिखि- नन्दिता। प्रिये बभूवतुः प्रीति-रती इव मनोभुवः ॥४४२।। सतीललाम सूते स्म, नन्दनावभिनन्दिता । जगदुद्दयोतनौ प्राची, मूर्याचन्द्रमसाविव 11४४३॥ इन्दुषेण इतीन्दुश्री-राद्योऽभूत्वयनोत्सवः। स्मरलीलालताकन्दो, बिन्दुषेणस्ततोऽपरः ।।४४४ ॥ कुमारयोस्तयोः शङ्के, शास्त्रस्पर्धाऽनुवन्धतः । शवमप्यभवत् सर्व-जगतो मात्रयाधिकम् ।।४४५।। क्रमान्मदसरस्तीर-सान्द्रदुर्विनयदुमम् । तौ स्मरानेकपक्रीडा-वनं यौवनमीयतुः ॥४६॥ गुरुस्ताम्यां गुणाराम-राजिनी राजकन्यकाः। अनेकरसपीयूष-वाहिनीरुदवाहयन् ॥ ४४७॥ तस्मिन्नेव पुरे सर्व-कलानां पारदृश्वरी । गणिकाऽनङ्गसेनेति, गुणानां जन्म१ दाता । २ अनेकपः-हस्ती ।
Ha॥६७॥