________________
2-32
HOPUR
दृष्टिच-बद्धपट्टक्त् । पतितोऽपि ततो नैक्षि, खदाया धमसूनुना ।। ९०९ ।। गान्धारस्वामिना पूर्वो-पदिष्टात् करकैतवात् । अपात्यत् पुनर्जेत्र-मेवाक्षं धृतराष्ट्रभुः ॥ ९१० ॥ समुर्द्धन्यमान्यङ्ग-भूषणानि नपासुतः । मरुत्पथ इच प्रात-नि सेन्दून्यहारयत् ॥ ९११ ।। कर्णादीनां ततःप्रीति-बीजैरुच्नुसितं मनाक । कौशिका हि सहस्रांशु-व्यसनस्पृहयालवः ॥९१२।। कियदेतदिति भ्रातृ-मण्डली पाण्डुजन्मनः । न विब्यथेलिमालेय, द्वित्रपुष्पव्यये वने ॥९१३॥ अहारयत् क्रमान् कोशसंभृतं वसु धर्मसूः । ग्रीष्मर्तुपिण्डितं पण्ड-धामे जलदानमे ॥ २१॥ तत. संतापयतु-वसत् सुहृदां हृदि । विद्विषामुमीलंस्तु, मनस्यालादमल्लिकाः॥९१५ ॥ क्रीडारसात् पाणीकुर्वन् , रथ्या साश्चीयहास्तिकाम् । अभ्यधीपत संभ्रान्तै-गातेयाद्यस्तपासुतः ॥ ९१६ ॥ क्रीडामात्राय वो चूत--मस्माभिर्बहमन्यत । संप्रत्युन्मत्तमेतत्तु, नानुमन्यामहेतमाम् ।। ९१७ ।।। द्यूताद्यैश्वेद्विजेष्यन्ते, व्यसनैस्वादशा अपि । देवस्तदुष्णधामापि, तमोभियंकरिष्यते ।। ९१८ ॥ व्यसनैः सह वास्तव्याः, किं नाम स्यूर्गुणाः कचित् ।। दृष्ट काप्येकपात्रस्थं, पीयूषं च विषं च किम् ? ॥९१९।। घूतदावानलादस्मात् , तन्निवर्तितुमहसि। ज्वलत्येवैष ते पश्य, हहा ! गुणमयः पटः ॥९२० ॥ इत्येतां न गिरं तेषा-मजातारिरजीगणत् । सतामपि विधौ क्रुद्धे, विपर्यस्यति शेमुषी ॥ ९२१ ॥ धूतासक्तमनीशास्त-मीक्षित केचिदत्यजन् । त्यजन्ति राजहंसा हि, मेघाऽऽलिमलिनं तमः॥ ९२२ ।। हास्तेिमरथाश्वीयः, स कर्णादीनमोदयत् । घनास्तग्रहतारेन्दु, व्योमेव तिमिरोल्करान् ।। ९२३ ।। ___ अथाकर-पुर-ग्राम-समग्रमवनीतलम् । ग्लहीकुर्वति कौन्तेये, सम्याः संभ्रान्तमभ्यधुः ॥ ९२४ । न नाम भवति
१ एकाः । : धनं, पक्षे किरणसमूहम् । ३ रथममूहम् ।