________________
231
श्रीपाण्डव
अथ क्कचन निःसङ्ग-चतुरङ्गदुरोदराम् । क्वचिद्गम-चरो-दार-शारक्रीडामनोहराम् ।।८९४।। क्वचित् प्राप्तजयघून-कारवा- दिव्यममापरित्रम् NIचालतालिकाम् । कचिच्च कलितोत्कर्ष-शलाकाकेलिशालिनीम् ॥८९५।। प्रतिपटुं प्रतिस्तम्भ, प्रत्यस्त्रि प्रतिपुत्रिकम् । अशक्य- INवलोकनाय सर्गः६॥ | दर्शनामेक-देशमग्रेक्षणत्वतः ।। ८९६ ।। स्वरामीयकाशित-खासद संजय शिजाय दर्शयासल गान्धारी-ननयो धर्म
युधिष्ठिरस्य सूनवे ।। ८९७ ॥ (चतुर्भिः कलापकम् | ) भ्राम्यन्तौ तौ ततस्तस्यां, वीक्षमाणावितस्ततः । युवां क्रीडिष्यथः किं ने-त्य॥११॥
इन्द्रप्रस्थे जल्प(ल्प्ये)तां महाक्षिकैः ॥ ८९८ ।। दुर्योधनोऽप्यभापिष्ट, विष्णुपश्रीविशेषक! । माननीया महान्तोऽमी, दीच्यामो देवनैः
समनं, तत्र क्षणम् ॥ ८९९ ॥ ओमित्युक्तेऽथ धर्मात्म-जन्मना तावुभावपि । क्रीडितुं प्रक्रमेते स्म, देवरितरेतरम् ॥ ९०० ।। तदा
यूतक्रीउन सरलचेतोभि-तृभिः परिवारितः । रेजे धर्मात्मजः पारि-जानः कल्पद्रुमैरिव । ९०१॥ धार्तराष्ट्रोऽप्यधाडुटै-रावृतः सौबलादिभिः । कण्टकिदुपरीतस्य, विलासं विपशाखिनः ॥ ९०२ ।। द्वौ द्विको द्वौ चतुष्को च, दश चेत्यादिवादिनोः । अक्षयूतमनुस्यूतं, ततः प्रववृते तयोः।। ९०३ ।। क्रीडामात्रकमिन्यादौ, पत्रपूगादिकः पणः। ततोऽङ्गुलीयकाद्योऽभू-ट्यूते बुद्धिमुपेयुषि ॥ ९०४ ॥ यदा यस्य जयस्तस्य, तदानी पारिपाचकाः । मोदन्ते स रविर्यत्र, तत्रैव कमलोत्सवः ॥ ९०५ ॥ ताम्बूलं वासरो रात्रि-संक्तिपानादिकाः क्रियाः । जगाम विस्मृति सर्व, तयो रङ्गेण दीव्यतोः ।।९०६ ॥ आसीजयस्तयोरन्यतरस्याप्युभयोरपि । जज्ञे पराजयोऽप्येवं, याबद्दतमभृजु ।। ९०७ ॥
गान्धारीकुक्षिसूगृयैः, शकुनिप्रमुखैस्ततः । कौटिल्यसमभिश्छम-छूतं तैरुपचक्रमे ।। ९०८ ।। अन्धव-मत्रविष्टन्ध१ गमादयो घृतभेदाः । ६ युधिष्ठिरस्य संबोधनमिदम । विशेषतः' इति प्रत्यन्तरे । ३ प्रथितम् ।
११६॥