________________
जाणनिखिशायरमेणा मो४ि२९॥ मध्येरझरवणकालिया । पिसुनायुधम् ॥३,३कसं स्वा
कृष्णेन कृतः कमवधः। कृप्यास्य पिगृहे | गमनम् ॥
श्रीपाण्डव __ अत्रान्तरे कृतान्तामाः, मटा मथुरापते हो! पामि गोपं, हिंस्त हिंस्तेति वादिनः ।।४२६॥ केचिन् कुन्तकराः चरित्रम् ॥
केचि-तीक्ष्णनिविशपाणयः। युगपत्ते हरि हन्तुं, स्वामिभक्त्या हुदौकिरे ॥ ४२७ ॥ (युग्मम् ) रुद्ध कसभः कृष्णं, | सर्गः ॥
बीक्ष्य दो याशपीडनात् । रामेण मौष्टिकश्चक्रे, चाणूरपरिचारिकः ।।४२८॥ ततः स मश्चादेकस्मा-दुत्पाट्य स्तम्भमुत्कटम् ।
भटानि टयांचक्रे, तांस्तायः पन्नगानिक ॥४२९॥ मध्येरझं विडम्योच्चै-ईदि पादप्रहारतः । कीनारामासतां निन्ये, कंसः ॥ ३४॥
केशिविनाशिना ॥ ४३० ।। कंसेन कृष्णभीतेन, स्वात्मरक्षणकाक्षिणा । जरासन्धस्य यत् पूर्व-मानिन्ये मैन्यमुद्भटम् ॥ ४३१ ॥ हन्तुं कंसस्य हन्तार-महंकारवशादृशम् । सर्व संवर्मयामास, तदुयोधमुदायुधम् ।।४३२॥ समुद्रविजयानीकस्तवलं मगधेशितुः। प्रभञ्जनैरिव रज-स्तूर्ण निन्ये विशीर्णताम् ।।४३३॥ बन्धुविध्वंससामर्षः, कंसं स्वकुलपसिनम् । रङ्गादहिनिचिक्षेप, धृत्वा केशेषु केशवः ।। ४३४॥
इतः किलकिलाराव-मुखराः शौरिवेश्मनि । दत्वा श्रीस्थानमास्थान, तस्थुः सर्वेऽपि यादवाः ॥४३५।। दृष्टो रथमनाधृष्टि-लेन सह केशवम् । आरोप्य प्रापयामास, शौरिमन्दिरमादरात् ॥४३६॥ कृष्णमायान्तमालोक्य, लोकोत्तरखपु:| श्रियम् । पिबन्तो नेत्रपुटकैदिवाः प्रययुर्मुदम् ॥ ४३७ ।। शौरिस्तु निस्तुपापत्य-स्नेहसोल्लासमानसः। प्रत्युद्याय हृषी
केश-माशिश्लेष मुहुर्मुहुः ।।४३८॥ पादारविन्दं गोविन्दो, वचन्दे ज्यायसः पितुः । तं सोऽप्युद्धररोमालि-रालिङ्गशाङ्के न्यवेश* | यत् ।। ४३९ ।। समुद्रविजयः पश्य-नास्यतामरस हरेः । संपन्नसुमनोभावः, स्वं चक्रे निर्निमेपताम् ॥ ४४० ॥ अभ्येत्य |
१. (निर्घाटयांचक्रे ' इति स्थान् । ) स्वीचक्रे प्रतिद्वयः ।
श्रयम् । शिवम् शीविश्मनि
॥३४॥