________________
श्रीपाम्हरचरित्रम् ॥N सर्गः७॥
॥१२॥
कर्तुमन्यथा । क्षेमवानचिरेणैच, दर्शयेमुखमात्मनः ॥ १०३ ।। किंच रत्नमयीमेता, स्फुरदामोमिमृमिकाम् । गृहाणार्तिप्रहा
वायुधिष्ठिरः गाय, धारयः पारिपाधैिकीम् ।। १०४ ॥ इत्युदीर्य निवेद्यास्याः, सर्व संभवमादितः । प्रीतश्विक्षेप पाण्डुस्ता, ज्येष्ठात्मजक- पितरं राङ्गुलौ ॥१०५ । कुर्वीथाः पुत्रभाण्डेषु, देवि ! यत्नमिति ब्रुवन् । आपृच्छय प्रेयसी पाण्ड-ययौ सविदुरः पुरम् ।। १०६ ॥
निवर्त्य मातस्तातमहोरात्रं, शुश्रूषस्वेति धर्मजः । उदीर्य सादरं माद्री, मुमोच पितुरन्तिके ॥ १०७ ॥ वत्मौ ! बान्धवसेवायां, कु-IN तिं निश्चितं मनः । इत्यादिश्य यमौ सापि, जमाम सह पाण्डुना ॥ १०८ ॥
नासिक्यअथ प्रतस्ये पुरवा, पौषः प्रयापुतः। फेवर कशापेनासो, त्याजितः पादचारिताम् ॥ १०९॥ कोऽपि रहस्विनं वाह-मारुरोह मनोहरम् । कोऽप्यात्माभिमतां मत्त-मतङ्गजमतल्लिकाम् ॥ ११० ।। अन्ये विमानमन्यानि, याप्ययानानि
नगरे लीलया । प्रासादरुन्दमानन्द-स्यन्दिनं स्यन्दनं परे ॥१११।। युग्मम् ॥ स एवं वाहनारूढः, प्रौढश्रीभिः खबान्धवैः । मार्क
गतः।। नासिक्यनगरं, सहितो हरिणाऽभ्यगात् ।। ११२ ॥ तत्र निर्मापितां मात्रा, श्रीमचन्द्रप्रभप्रभोः । असौ मणिमयीमर्चामानर्च विकचाम्बुजैः ॥ ११३ ।। गोविन्दः पुनरानन्द-बाष्पाविलविलोचनः । चिरं चन्द्रप्रभं देव-मुपासामास भक्तितः ॥ ११४॥ स्तोत्रश्चित्रैरभिष्टुत्य, तौ कुन्ती-देवकीसुतौ । निलं मौधं समध्यास्य, बुभुजाते जनः सह ॥ ११५ ॥ जिनप्रभावनारम्भ-निशुम्भितनिजांहसः । ते सर्व गमयामासु- सराणि कियन्त्यपि ॥ ११६ ॥
उपेत्यान्येधुरासीनं कृष्णाभ्यणे युधिष्ठिरम् । ऊचे पुरोचनो नाम, दुर्योधनपुरोहितः ॥ ११७ ॥ आबद्धपाणि१ स्फुरत्नभातरजाम् । २ मुद्रिकाम् । ३ प्रासादसदृशम् ।
॥२४॥