________________
.५
मुष्मा-दारम्भाच्छेत् प्रसीदसि ॥ ५८ ॥ इत्थं हरो शमं नीते, विनीतो नीतिकोविदः । धर्मजो बान्धवैः सार्ध, भीष्मस्याम्यर्णमभ्यगात् ॥५९।। अब्रवीच बृहत्तात-गुरुभ्योऽपि गुरुभवान् | व्यसनत्रासिनीं शिक्षा, देहि मे पारिपाश्चिकीम् ॥ ६॥ __ अथाभाषत भीष्मोऽपि, कुरुगोत्रशितधुने !। विश्वत्रयीसंबननं, तवैवेदग्गुणार्जनम् ।। ६१ ॥ मित्रा-मित्रपरीक्षार्थ, मन्ये व्यसनमप्यदः । त्वयैवात्तं स्वयं नो चेत् , व भवान् । क दुरोदरम् ? ॥ ६२ ॥ जगजैत्रकलाः पार्श्वे, यस्यैते सन्ति बान्धवाः । सोऽपि द्यूते विजीयेत, स्याम चेद्भवितव्यता ॥ ६३ ॥ एकाकिनेष कान्तार-विहारस्पृहयालुना । नियनं स्यक्तुमारन्धा, वयमेकपदे त्वया ॥ ६४ ॥ भूत्वा समस्तवस्तूनां, संविभागपरः पुरा । इदानीं कथमेकाकी, मोक्ष्यसे बनसंपदम् ॥ ६५ ॥ तन्मामप्यनुजानीहि, सहागमनहतवे | चूडाचन्द्र महशोप, न जातु त्यजति कचित् ॥ ६६ ॥ कुर्वन्नित्याग्रहं भीष्मः, पादाबाधाय मूर्धनि । विनयादर्मपुत्रेण, वारितः पुनरब्रवीत् ॥ ६७ ॥ प्रायाः प्रति वः पञ्च, चौरास्तु ब्रिगु. णास्ततः । निग्राह्याः क्षोणिपालेन, श्रियःस्थेमानमिच्छता ॥६८॥ दान १ मौचित्यविज्ञानं २, सत्पात्राणां परिग्रहः ३ । सुकृतं ४ सुप्रभुत्वं ५ च, पञ्च प्रतिभुवः श्रियः ॥६९॥ सदा वशंवदैरेतः, प्रतिभूमिरभूवृपः । एतेभ्यस्त्रिगुणान् वत्स, विद्धि राज्यहरान पुनः ॥७०॥ अरिपेयर्गसंसर्गः ६, प्रकृतौ ७ योग्यकर्मसु ८1 नये ९ धर्मे १० प्रतापे ११ च, विमुखत्वमनारतम् ।। ७१ ।। अनान १२ मनृतं १३ लना, १४ निखिलव्यसनं १५ तथा । एते राज्यहृतौ वत्स!, स्युः पञ्चदश दस्यवः ।। ७२ ।। प्रत्येकमेषां राज्यश्री-हरणे प्रभविष्णुता । पश्यैकेनापि ते द्यूत-व्यसनेन कियत् कृतम् ? ॥ ७३ ॥ उच्छेदाय तदेतेषां, यते
१ लोकत्रयवशीकरणम् । २ साक्षिणः । ३ कामः १ क्रोधः २ लोभः ३ मोहः ४ मदः ५ मत्सरच ६।