________________
समीपे
श्रीपाण्डवपरित्रम् ॥ सर्गः॥ ॥१२॥
2.43 अन्येारभ्रमकान्त-कान्तदन्ताचलं बलम् । विभ्रनारायणः प्रीत्या, युधिष्ठिरमुपाययौ ॥४४॥ प्रत्युद्गग्य तमायान्तं, युधिष्ठिरप्रणमन्ति स्म पाण्डवाः । बन्दे दूतमम्येत्य, सोऽपि कुन्तीपदाम्युजम् ।। ४५ ॥ कंसध्वंसी सुखासीनो, निविष्टं विष्टरेब पुरः । मनःसंक्रान्ततःस्त्रो, धर्मनन्दनमभ्यधात् ॥ ४६॥ दुर्योधनकवीन्द्रेण, स्पष्टामीटार्थदृष्टिना । दुरोदरप्रवन्धोऽयं,
धृष्टद्युम्नअपवादीसि ध्रुवं पयः ॥ ४॥ सुर्योधनमरेन्द्रस्य, घृतमन्त्रैकसाधने ! उमावभृतां शकुनिः, कर्णश्चोत्तरसाधको ।।४८॥y
स्यागअमविष्यविकारोऽयं, मयि संनिहिते न ते । रोहिणीरमणं राहु-प्रसते न बुधान्तिके ॥ ४९ ॥ इमौ तु विभितस्तुभ्यं, भीमौत
मनम् भीम-धनंजयौ । अन्यथा कुरुतो घेती, वसुधामसुयोधनाम् ॥५०॥ इदानीमप्यमुं सं, रिपुमुच्छिन्दतो ध्रुवम् । सवार्य सत्यनिर्वाह-ब्रडिमैव ममार्गला ॥५१॥ यतु दुश्चरितं तस्य, पाञ्चाल्याः केशकर्षणम् । तदेतया ममामीर्भि-र्शष्यैः पश्य निवेयते ॥ ५२ ॥ नूतनो मम कोपाग्निः, पाचालीनयनाम्बुमिः । ज्वलितोऽतीव गान्धारी-दुरपत्यं दिधेक्षति ॥ ५३॥ ततः
पश्चादासतीतिरस्कार-पाप्मनामधुना फलम् । तं दुष्टं लम्मयिष्यामि, मा स्म प्रत्यूहमावह ॥ ५ ॥
गतः॥ ___ इत्युक्त्वा विरते विष्णौ, कृष्णाहृदयवल्लभः । मुर्भा प्रणम्य सदद्धि-द्धाञ्जलिरदोऽवदत् ।। ५५ ।। कंसान्तका त्वयि कुद्धे, न हि शक्रोऽपि विक्रमी । मनुष्यकृमयः केज्मी, पुनर्योधनादयः ? ॥ ५६ ॥ सत्यातिक्रमकोलीनं, मदीयं किंतु लोकतः । समाकर्ण्य त्वमेवात्र, विश्वत्रातस्त्रपिष्यसे ॥५७॥ निषिद्धौ बान्धवावेतो, मयाऽदेशवशंवदौ । त्वं तु व्यावत(य से
( १ कोषेषूपलभ्यमानस्याघ्रमुशब्दस्य इस्वत्वाद्दीत्वमत्र चिन्त्यम् । ) अभ्रमुशान्त:-ऐरावणः, २ 'सिद्धिना' 'वृष्टिना' इति अत्यन्तरपाठः ! ३ पराभवः । ५ चतुर्थी चिन्त्या । ५ दग्धुमिच्छति ।
॥१२२॥
कृष्णोअपि
-
-