________________
श्रीपाण्डवपरित्रम् सर्मः ७॥
।१२३॥
धास्तात ! सर्वथा। पुनराच्छिद्य तरात्ता-माददीथाः श्रियं यथा ॥ ७४ ॥ वर्तेधाश्व तथा तात , मानसेनाप्रमादिना । युधिष्ठिरेण पूर्णेऽवधौ निवर्तेथाः, काननात् कुशली यथा ।। ७५ ॥ इन्याभाष्य गृहान् भीष्मे, प्रत्यावृत्ते युधिष्ठिरः। द्रोणाचार्य- कृतं कृपाचार्या-वापृच्छत वनेच्छया ।। ७६ ॥
मीष्मादीनां द्रोणोऽवादीदविद्राण-वात्सल्यो वत्स ! वत्स्यसि । आकल्पममुना सत्य-व्रतेन हृदये सताम् ॥ ७७ ।। वत्स ! धर्मेण
1:निवर्तनम् ॥ सदन, विजयन न्येन । अमुना भुवनस्यास्य, भवितासि निदर्शनम् ।। ७८ ।। द्रोणो गुरुरमी सर्वे, शिष्याः पाण्डचकौरवाः । यद्यप्येवं तथाऽप्यस्मि, युष्मासु सविशेषरक् ॥ ७९ ॥ तत्रापि पुत्रवात्सल्या-दने निष्पादितस्तथा । मया पार्थों | यथा तैस्तै-गुणैर्जयति मामयि ।। ८० ॥ तदेतस्मिन् समीपस्थे, न ते प्रत्यूहसंभवः । दुस्तरे सन्तु कान्तारे, पन्थानः शिव
तातयः ।। ८१ ।। उपोषितानां पीयूष-बन्धुना दर्शनेन ते । अचिरेणैव भूयान्मे, नेत्राणां पारणोत्सवः ॥ ८२ ।। इत्युदीर्य | मते द्रोणे, सकृपे साथुलोचने । निजि व्याजहारेति, धृतराष्ट्र युधिष्ठिरः ।। ८३॥
ज्येष्ठतात ! नमस्तुभ्यं, प्रसन्ना देहि नो दृशः । दुर्योधनस्य संदेश, गतो व्याहर्तुमईसि ॥ ८४॥ भ्रातः कुरुकुलो| तस!, तथैताः पालयेः प्रजाः । पूर्वजोपार्जिता कीति-नाश्नुते म्लानतां यथा ।। ८५ ॥ तस्य वैनयिकं पश्यन् , स्वमूनोर्दु
नेयं पुनः । अपत्रपिष्णुस्तूष्णीको, धृतराष्ट्रः पुरं ययौ ॥ ८६ ।। ज्यायस्यः सत्यवत्याद्याः, प्रसाद्य नतिपूर्वकम् । धर्म| जेन वने यातु-मन्वज्ञाप्यन्त मातरः ॥ ८७ ।। अभिनन्द्य तमाशीर्भि-निभिन्नहृदया इव । अतुच्छशोकमूर्छाला-स्तास्ततः १ तेभ्यस्ता.' प्रत्यन्तर० । २ प्रभूतवात्सल्यः । ३ कल्याणश्रेणयः । ४ चन्द्रेण ।
॥१२॥