________________
ध्वनयो धृतिम् ॥ ८॥ तया निष्कारणक्रोध-विकटभ्रकुटीजुषा । पूज्येष्वपि विमृज्यन्ते, न्यकारविरसा गिरः ॥ ९ ॥ मत्तKI मातङ्गमारुख, पुरे पुरुषवेषभृत् । सा स्वच्छन्दविहारेण, पूरयामास दोहदम् ॥ १०॥ प्रौढभावं वभारान्त-स्तस्या गर्भो यथा |
यथा । कुष्कमेसु हेलाडा, पाकागानाथ ॥११॥ पृथातः प्रथम गर्भो, ममाभूदिति गर्विता । विनयस्य विपर्यासं, सा चकार गुरुष्वपि ॥ १२ ॥
पृथाऽपि ततिरस्कार-जागरूकमनःक्लमा । स्पृहयालुरपत्याय, धर्ममेव विनिर्ममे ॥ १३ ।। फलैः फलार्थिनी तैस्तैः, परि-|| णाममनोरमैः । वीतरागं तदेकान-स्थिरभक्तिरूपास्थित ।। १४ ॥ प्रावर्तयद्भयार्तानां, प्राणिनाममयोत्सवम् । साधर्मिकाणां वात्सल्य, विधिवत् सा व्यधत्त च ॥१५॥ सा दीननिवहोद्धार-धुरीणा पाणिभूषणम् । करुणादि गुणीकृत्य, दानं मुख्यतया व्यधात् ॥ १६ ।। अन्येषुः सागरं मेलं, सूर्य चन्द्रमसं श्रियम् । दृष्ट्वा स्वमानिमान् पश्च, साऽथ राख्ने व्यजिज्ञपद ॥ १७ ॥ गाम्भीर्यादिगुणस्तोम-संदानितजगत्रयः । सुतस्ते भविता देवि !, तस्यै सोऽप्येवमभ्पधात् ॥ १८॥ आरम्य तद्दिनाद्देवी, गर्ममाणिक्यमासदत् । “सुरोपितः फलत्येव, सद्यः सुकृतपादपः" ।१९।। स्तनयोरपि पीनत्वं, पाण्डुभावश्च गण्डयोः । लावण्यं च दृशोस्तस्या, गर्भ ब्यानञ्ज रंहसा ।। २० ।। अन्तवनी विशां पत्युः, पत्नी भृशमधारयत् । अन्तःसंक्रान्तशीतांशु-पीयूषसरसीश्रियम् ॥ २१ ॥ नानाविपदवस्कन्द-दीनवृत्तिषु जन्तुषु । कारुण्यलहरीसान्द्रा-स्तस्याः पेतुर्दशस्तदा ॥ २२ ॥ आसक्ति| जिनधर्मेषु, या तस्याः समजायत । सा नार्थेऽर्थेषिणो दृष्टा, न कामे कामुकस्य च ॥ २३ ॥ परोपकारः कारान्तः-क्लान्तप्रा.
१ मनोऽभिप्रायः। २ अप्रधानीकृत्य । ३ संदानितं-बधम्-वशीकृतमित्यर्थः। ४ "व्यानम्जुरखसा" इति प्रतिद्वय०। ५ बरलोः।