________________
श्री पाण्डवचरित्रम् ॥
सर्गः ६ ॥
॥ ९७ ॥
193
स्म दिनानि तौ ॥ ३१८ ॥ युग्मम् ॥
अथान्यदा नलं न्यस्य, राज्ये निषश्रभूपतिः । कूपरं यौवराज्ये च परित्रज्यामुपाददे || ३१९ ॥ तस्मित्राहि प्रजाः सर्वा - स्वरतिघनोदये । अध्यारोहन परां लक्ष्मीं ॥ २३ ॥ खूर्चीकृता प्रतापानौ, रिपुखीहारवल्लरीम् । स कामं धवली चक्रे, यशः प्रासादमात्मनः || ३२१ ॥ प्रतापमित्र कल्पाग्नि-संपन्नमसहिष्णवः । ममज्जुद्विपदुर्बीश- श्रियस्तस्पासित्रारिणि ।। ३२२ | स सैन्यैः साधयामास भरतार्धमधिद्युतिः । करैरुष्णांशुमालीव, गगनार्धमशेषतः ।। ३२३ || भरतार्धाधिराजस्य, राजानस्तस्य तेनिरे । संभूय भूरिसंभार - मभिषेकं हरेरिव ॥ ३२४ ॥
कूवरः क्रूरचेतास्तु तस्य राज्याभिलाषुकः । रन्ध्राण्यन्वेपयामास, मृगारेखि जम्बुकः || ३२५ ॥ नलस्तु सह तेनैत्र, बान्धवप्रीतिचन्धुरः । नित्यं दुरोदरक्रीडां तनोति विशदाशयः ॥ ३२६ ॥ अन्येद्युस्तु गंम-चर-वन्घ- मोक्षसुधीरपि । कूबरं देवनैर्देवा - जेतुं नालं नलोऽभवत् || ३२७ || नलस्य काङ्क्षितो नाक्षः पतति स्म कथंचन । मारयामास तच्छारीन्, भूयोभूयस्तु कूबरः || ३२८ || नगर-ग्राम-खेटादि, हारयन्नभवन्नलः । गलल्लक्ष्मीः क्रमात् पक्षे, शशीव विशंदेतरे ।। ३२९ ॥ विषसाद जनः सर्वः, कूबरस्तु मुदं ययौ । “ दुःखी ध्वान्ते हि लोकोऽय - मुल्कः पुनरुन्मदः " ॥ ३३० ॥
आकर्ण्य लोकहाकार - कोलाहलमुदित्वरम् । अभ्यधान्नलमभ्येत्य, समयं भीमनन्दिनी ॥ ३३१ ॥ स्वामिन्! कोऽयं विषर्यासः संप्रत्यभिनवस्तव ? | विनोदमात्र मे त्रैत- दुरोदरमुदीरितम् || ३३२ ।। त्वादृशा अपि चेदस्मिन् मजेयुर्व्यसनार्णवे । १ (गमचरावक्षद्यूतप्रभेदौ) गमे च चरे च बन्धे च मोक्षे च निपुणः । २ कृष्णे ।
निलस्य
राज्याभिषेकः ।
कूबरेण
सह भूतक्रीडा च ।।
॥ ९७ ॥