________________
पाण्डवाना
वनगमनम् ॥
॥ १२ ॥
श्रीपादक- कथंचन । तन्मेदिनीमिमां भुजे, पुनादशवत्सरीम् ॥१.१५ ॥ अमीमिस्तु पुनस्तावद्-विधातव्या बने स्थितिः । इत्युक्ति चरित्रम् ॥ पाण्डवास्तव, गुवदिशात् प्रपेदिरे॥१०१६ ॥ निदेशाद्धृतराष्ट्रस्य, द्रोण-गाङ्गेययोरपि । आर्पयत् पाण्डुपुत्राणां, प्रावीसमः६काबाद कौरवाराणी ।। १.१५॥ गुरूणामनुरोधेन, पाण्डवेयानधोमुखान् । नित्ययौवनया सार्व-मनुमेने बनाय सः ।।
|१०१८ ॥ याज्ञसेनी पुरस्कृत्य, मृतां धृतिमिवात्मनः । पदातयः सुताः पाण्डो-रिन्द्रप्रस्थात् प्रतस्थिरे ॥ १.१९ ॥ जाहवेयावयो वृद्धाः, स्नेहसंदोहमोहिताः । मन्यूमिमलिनास्यास्ता-नन्वगुः पादचारिणः ॥ १०२०॥ संतताश्रुपयःपूरपक्किलीकृतवर्मभिः । ते तथा पथि गच्छन्तो, निरीक्षांचक्रिरे जनैः ।। १०२१।।
हारिताखिलनरेन्द्रसंपदः, पाण्डवाः स्फुरदखण्डतेजसः ।
मातरं च पितरं च वीक्षितुं, हस्तिनापुरमुपागमन् पुनः ॥ १०२२ ॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते महाकाव्ये पाण्डवचरिते नलोपाख्यानत
वर्णनो नाम षष्ठः सर्गः ॥३॥
१ वखाणि । २मुखः प्रतिद्वय ।
॥१२॥