________________
भीपाण्डवचरित्रम् ॥ सर्गः ८ ॥
॥१४८॥
ABS
अधागमाम तैथियै-यंत्रं ते सन्ति पाण्डवा: । पुलिन्दवृन्दमध्यस्थां - स्तांश्चापश्याम निश्वलाः ॥ १३१ ॥ सहकारतरोर्मूले, वन्यमासनमुत्तमम् । प्रातस्तदा विमुक्ताषि-व्याधिस्तथी विष्टिः ॥ ११२ ॥ कैमुपासांचक्रिरेऽनुजाः । दूरं मुक्तान्यकर्तव्या, आरण्याः पशवोऽपि च ॥ १३३ ॥ पाण्डवेयसभाबन्धी रुटजद्वारवर्तिनः । परावर्तत न च्छाया, तस्य माकन्दभूरुहः || १३४ ॥ तेषामद्भुतलक्षाणि, स्वयं साक्षात्कृतान्यपि । अपि जिह्वासहस्रेण, को वर्णयितुमीश्वरः १ ॥ १३५ ॥
श्रुत्वेति पाण्डवोदन्तं, तदा जज्ञे सुयोधनः । मपीभिः स्वपितः किं नु ?, नीलिभिः किं तु रञ्जितः १ ।। १३६ ।। स विषण्णस्तदास्थानं, विससर्ज चरैः सह । पुंसादिवरे दुःखे, न किंचिदपि रोचते ॥ १३७ ॥ ततस्त्वमपि चारोक्त स्वत्र तैस्तैः प्रियंवद । लक्षणैर्लक्षयेर्मक्षु पाण्डवानां निवेशनम् ।। १३८ || आदिश्य विदुरेणैवं, प्रहितोऽहं हिताय वः । एकचक्रां पुरीं पश्यन् क्रमेणात्र समागमम् ॥ १३९ ॥ नकुलं दन्दशूकेन, हरिणं हरिणारिणा । सह क्रीडन्तमालोक्य, विज्ञासिपमिहास्मि वः ॥ १४० ॥
इत्युक्तवन्तमत्यन्त- प्रीतस्तं पवनात्मजः । पप्रच्छ वर्तते राष्ट्रे धार्तराद्रः कथं कथम् १ ॥ १४१ ॥ स किं शास्त्यधुना धात्री - मनयेन नयेन वा । खेहात्तमनुरुध्यन्ते, भीष्म द्रोणादयोऽपि किम् ? ॥ १४२ ॥ इति पृष्टो यथादृष्टं, समाचटु प्रियंवदः । कुरुथ्वीतिरनीतिश्च नैति राज्ञि सुयोधने ॥ १४३ ॥ पितरीवातिवात्सल्यान् प्रजाऽभ्युदयतस्परे । संपद्भिः कुरवस्तस्मिन् प्रशासति चकासति ।। १४४ ।। पुरुषार्थाः किलैकत्र, निवासस्पृहयालवः । नत्रे तत्र धरि
१ अगच्छाम । २ ' स्तन ते यत्र पाण्डवाः इति प्रतित्रय०३ 'अस्मि' इत्यव्ययमहमर्थे । ४ 'कुरुनीतिरनी०' प्रतिद्वय० ।
पाण्डवानां कथितो
वृचान्तः प्रियंवदेन ||
॥१४८६॥