________________
HI हि स्खलिष्यति ? ॥११५ ॥ तदिमं शकुनेमन्त्र, कर्ण-दुःशासनावपि । मन्यावनुमेनाते, दुष्टात्मानो यमी प्रयः N ११६ ॥ ततोऽस्माच्छकुनेमन्या-दुष्टाशयतया तया । युष्मदन्तिकमागन्ता, कदाचन सुयोधनः ॥ ११७ ।।
एवं विभाव्य मनसा, सावधानतया भृशम् । युष्माभिः स्थेयमित्येत-दुक्तं विदुरवाचिकम् ॥ ११८ ।। विदुरेणेदमाख्याय, यदाऽहं प्रहितः पुरा । इदं मया तदा पृष्टं, कुत्र ते सन्ति पाण्डवाः ।। ११९ । विदुरेण समादिष्टं, पूर्वेऽसि नृपसंसदि । आयातैरेकचक्रात-वरैरावेदितं ह्यदः ॥ १२० । एकच काशिनर्देव !, शुभने स्माभिरीदृशम् । पुरस्य निखिलस्थास्य, दत्ताः प्राणाः पृथात्मजैः ॥ १२१ ॥ चिरं नन्दन्तु भ्योऽपि, राज्यं कुर्वन्तु पाण्डवाः। सूर्याचन्द्रमसौ यावजीवन्त्वास्माकजीवितैः ।। १२२ ।। धन्या अन्त्येव यत्कुक्षि-सरसीसरसीरुहै। एभिः कृपाजपाराम-रामोदितमिदं जगत् | ॥ १२३ ।। पुरीप्राणहरः सोऽयं, पापपङ्कवको यकः। अपरेणान्तरेणासन् , किं प्रसह्य निगृह्यते ॥ १२४ ॥ प्रतिपन्थी | यथाऽस्माक-ममीभिलम्भितः क्षयम् । तथैषामस्मदाशीर्मि-विपक्षः क्षीयतां क्षणात् ॥ १२५ ॥ अहो ! अमीषां माहात्म्यं, बसेयुर्यत्र पचने । ईतिर्न तत्र नानीति-न व्याधिन च विप्लवः ॥१२६॥ न मारिन च दुर्भिक्षं, न च मीः परचक्रजा । केवलं सुखसंपद्भि-मोदन्ते सप्रजाः प्रजाः ॥ १२७ ।। (युग्मम् ) चरेयुर्यदि कान्तारे, प्रच्छन्ना अपि ते चिन् । तत्रापि
पादपाः सत्यं, नित्यपुष्पफलईयः ।। १२८ ।। अन्योन्यं कलहायन्ते, न शाश्वतिकवैरिणः । दधते रससौन्दर्य-मन्यद्वन्यफलासोन्यपि ॥१२९॥ अथ पृष्टो जनोऽस्माभिः, क ते संप्रति पाण्डवाः । तेनाप्याख्यायि ते भद्रा, ययुद्वैतवनेज्युना ।। १३०॥
१ पण्डितमानिनौ । २ दुर्योधनसभायाम ।
।