________________
2.85
बकासुर वृचान्तः॥
बीपासवा एकतानेन साऽनेन, देवी सम्यगुपासिसा । यदादिदेश सदसी, स्वयमावदाय यति ॥ ६८७ ॥ परित्रम् ॥ महापलस्ततोऽवोच-मदुपास्तिवशंवदा । देवी मामादिशद्वत्म 1, रुपं त्यज शमं मज ॥ ६८८ ॥ गत्वा मान्त्वय सर्थः ७ ॥
सद्भाव-तत्परः पुरुषानमृन् । एते हि निहतानीति-प्रपञ्चाः पञ्च पाण्डवाः ॥ ६८९ ॥ मया पुरापि ते तानः, समादिष्टो भृनं
यथा । प्रतीपः पाण्डवेयानां, मा स्म भूवत्स! जातुचिन् ।। ६९० ।। मक्त्यानुकूलिता ह्येने, कामदाः कल्पपादपाः । भवेयुः ॥१४॥
प्रतिकूलास्तु, विषमा विषपादपाः ।। ६९१ ।। महामांसनिपेधं चेत् , त्वत्तातः प्रत्यपत्स्यत ! नाहनिष्यत्तदाज्ञश्य-मेनं मध्यम-1 पाण्डवः ।। ६९२ ॥ तद्गत्वा विनयी भूत्वा, तान् पित्रीयितुमर्हसि । पुत्रीयिष्यन्ति नेऽपि त्वां, मन्तो हि नतवत्सलाः ॥ ६९३ ॥ इति देवीसमादेशा-दस्मि युष्मानुपस्थितः । मामप्यात्मविधेयाना-मन्त्यं संख्यातुमर्हथ ।। ६९४ ॥
पश्यतामथ पौराणां, व्याजहार वृकोदरः। आर्यपादाः प्रमभास्ते, निवर्तस्व वधानृणाम् ।। ६९५ ॥ इन्युक्तस्त्यक्तवान् सोऽथ, तमधये वधक्रमम् । अभ्यपिञ्चत साम्राज्ये, पैतृके तं नपासुतः ॥ ६९६ ॥ इमे ते विस्फुरत्कीर्ति-ताण्डवाः पाण्डवा इति । ज्ञातवद्भिस्तदा पौर-भूयोऽपि मुमुदेतमाम् ।। ६९७ । नृपतिश्चैकचक्रायाः, पौरान तपसःसुतम् । सम विज्ञापयामासुः, पुर्यां पादोऽवधार्यताम् ॥ ६९८ ॥ विन्यस्तस्वस्तिको काम, तोरणप्रवणापणाम् । गन्धाम्बुसिक्तसाध-पुष्पप्रकरदन्तुराम् ।। ६९९ ॥ सबन्धुर्वन्धुरश्रीका-मेकचक्रां युधिष्ठिरः। महावलोपनीनेन, विमानेन ततोऽविशन् ।। ७०० ।। (युग्मम् ) आगन्तूनामभिज्ञामि-भीमः पौरपुरंधिभिः । बद्धानुरागमङ्गुरुया, सप्रमोदमदर्यत ।। ७०१ ॥ असौ नगरजीवातु
१ . निहिता. ' प्रतित्रयपाठो न साधुः । २ विधेयः-अधीनः ।
Y॥१४॥