________________
रसौ बकनिदनः । जगुरेवं पुरस्तस्य, बन्दिनो बिरुदावलीम् ।। ७०२।। एकचक्रानरेन्द्रेण, विनयाऽऽनम्रमूर्तिना । निज सौधमनीवन्त, तदानीं पाण्डुसूनवः ॥ ७०३ ॥ वासराणि व्यतिक्रम्य, पञ्चपाणि युधिष्ठिरः । पिराज्याय सत्कृत्य, क्सिसर्ज महाबलम् ।। ७०४ ॥ परिचरितपदाब्जः स्वैरसातत्यसेवा-सरसरभसानां नागराणां गणेन । विपुलधृतिरनेकांस्तत्र मासान् किलैक, दिवममिव सबन्धुर्धर्मसूनुनिनाय !! ७०५ !! इति मलधारिश्रीदेवमभमूरिविरचिते पाण्डवचरिते महाकाव्ये जतुगृहहिडम्ब-बकवनिरूपणो नाम
सप्तमः सर्गः ॥
अष्टमः सर्गः। एकदा तु कृशां पश्य-अन्तर्मनसमायतिम् । एकान्ते मन्त्रयामास, बन्धुभिर्धर्मनन्दनः ॥ १॥ भीमोपनचकच्चंस-17. | कीर्तिकोलाहलोदयात् । अभूम भूमावेतस्या-मवश्यं विदिता वयम् ॥२॥ इयं च संप्रति ख्यातिः, सर्वथाऽ प्यहितैव नः । | संनिपातज्वरार्वानां, हारहूरेव हारिणी ॥ ३ ॥ जीवतो जातु जानीया-दस्मान दुर्योधनो यदि । राज्यश्रीदुर्मदः किंचि-दोजायेत ध्रुवं तदा ॥ ४ ॥ तदुपक्रम्यते गन्तु-मितो नक्कमलक्षितैः। यः पाडण्यप्रयोगेषु, कालजः स हि मबवित ॥५॥
१ सेवितचरणकमलः । २ हारहूरा-द्राक्षाविशेषः ।