________________
पाप
मितमाम् ॥ ९॥ न मार्गप्रकाशकः ता, बलितग्रीवमग्रतः पानात, सा तूष्णापत्यु-स्त
पाण्डवाना
तपने गमनम् ॥
॥१४॥
ओमिति प्रतिपेदानैः, समेतस्तैयुधिष्ठिरः। सहैव कुन्ती-कृष्णाभ्यां रजन्यामचलततः ॥ ६॥ अरण्यपथपान्यानां, तेपामेको वृकोदरः । विभावर्यामवष्टम्भ-यष्टिरासीत् पदे पदे ॥ ७ ॥ स्कन्धं ममाधिरोहेति, प्रार्थना पकद्विषः। बभौ मुखेङ्गुलिक्षेपः, पुरो मातुः पुनः पुनः ॥ ८॥ वत्सला शुशुभे कुन्ती, प्रार्थनां तामकुर्वती । अर्थी पुनः पुनःन्याद्, भीमस्तु अचमेतमाम् ॥९॥ नाघ्यारोहदधिस्कन्धं, पुत्रक्कमभयात् पृथा । मातुस्तु पादचारेण, भीमस्याभूशं क्लमः ॥ १० ॥ तेषां भीमोऽभवदीपो, निशि मार्गप्रकाशकः । विद्याऽनवद्या तस्यापि, चाक्षुषी करदीपिका ॥ ११ ॥ स्कन्धारोहार्थनामङ्गजागरूकरुषि प्रिये । कृष्णा चचाल पश्यन्ती, वलितग्रीवमग्रतः ॥ १२ ।। अतिश्रमात् स्वयं भूत्वा, भर्तुः कण्ठावलम्बिनी । पतिप्रणयमङ्गस्य, प्रायश्चित्तं चकार सा ॥ १३ ॥ आलिङ्गनोपदादानात् , सा तूष्णीमेव तस्थुपी । आदेशातिक्रमक्रुद्ध-मनुनीतवती पतिम् ॥ १४ ॥ वक्षोवक्षोजकलश-लसत्प्रेमरसोर्मिभिः । निषिच्य कृष्णया पत्यु-स्तापः सर्वोऽप्यपाकृतः ॥१५॥ वस्या निषेधारय मामिो कृकोदरः मितान्तमुदिताकार-कार गरिमोचितम् ।।१६।। मारुतिर्मातरं स्कन्धे, बलादारोप्य दक्षिणे । प्रियामारोपयद्वामे, क्रमाभिज्ञा हि तादृशाः॥१७॥ तदा पत्तीयितं क्वापि, झापि तेषां सखीयितम् । भूपकारायितं कापि, वापि तेन स्थायितम् ।। १८॥ भीमसाहायकवस्त-समस्तावपरिश्रमाः । अहर्दिवं वहन्तस्ते, दीर्घमध्वानमत्यगुः ॥ १९ ॥ ___क्रमेण रेणुदिग्याङ्गा-स्ते मलीमसवाससः । ययुबैपुल्यनिलप्त-द्वैत द्वैतवनं पनम् ।। २० ॥ कुत्रापि कररी कोक-कोकिलाकुलमजुलम् । कुत्रापि वृक-शाल-शृगाल-व्यालसंकुलम् ॥ २१॥ कचिच्चम्पक-पुंनाग-नाग-केसरभासुरम् । क्वचिजरस
१ विस्तारेण नाशितः द्वैतभावो येन तत् ।
१४४॥