________________
रुक्रीड-कयूत्कारदारगम् ॥ २२ ॥ स्वाध्यायध्वनिवाचाल-तापसाश्रममेकतः। द्विप-दीपिवधक्रुद्ध-व्याधसंवाधमन्यतः ॥ २३ ॥ (चतुर्भिः कलापकम् ) विदित्वासिलन्यानि, फन्द-मूल-साथ । गिदसति तत्र, कानने पाण्डुसनवः ॥२४॥ ते वन्येनापि वेषेण, वहन्ति स्म श्रियं पराम् । त्यन्ति मणयस्तेज-त्रपुणोपहिता हि किम् १ ॥ २५॥ भीमो नवनवैर्वन्यै-राहारैः सुमनोहरैः । लीलयेय समानीतैः, घीणयामास मान्धवान् ॥ २६ ॥ दुकूलकोमलैः स्नेहात्, सहदेवो दिवानिशम् । वल्कलोपायनर्नव्यै-रुपचक्रे कुटुम्बकम् ।। २७ ॥ कृत्वा पलाः पालाशै-कटजं विकटाजिरम् । भक्तिं चक्रे कुटुम्बस्य, नकुलः स्वकुलोचिताम् ॥ २८ ॥ क्षुद्रोपद्वकर्तृणां, निधनाय धनंजयः । कुण्डलीकृतकोदण्ड-स्तस्थौ जाग्रदहर्निशम् ॥ २९ ॥ स्मरन्ती जिनपादानां, दीने दुःस्थे दयावती । शान्त्यै मुतानां धाणि, कुन्ती कर्माणि निर्ममे ॥३०॥ परमेष्ठिस्मृतौ निष्ठां, ग्राहितास्तनयास्तया । अनारतमजायन्त, तन्मयीकृतचेतसः ॥ ३१ ॥ व्यापिप्रिये तथा कृष्णा, सर्वेषु गृहकर्मसु । यथाऽतीच तदा तेषा-मेधिता गृहमेधिता ॥३२॥ प्रियामेकैकशस्तेऽपि, कुसुमाभरणैनवैः । प्रेम्णाऽलंचक्रिरे तत्र, वने सर्वर्तुशालिनि ॥ ३३ ॥ सर्वर्तुसंमवैः पुष्पैः, स्वयं कान्तरलंकृता । विरेजे द्रौपदी साक्षा-टतूनामिव देवता ॥३॥ पुलिन्दप्राभृतैग्ध, कुम्भिकुम्भोत्यमौक्तिकैः । हार मनोहरं भीमः, प्रेयसी पर्यधापयत् ॥ ३५॥ विनयात्तनयानां च, स्नुषायाश्वातिनिस्तुवात् । सस्मार राजसौख्यानां, नैव कुन्ती कदाचन ॥३६ ।। द्रौपद्या च कलत्रेण, कुन्त्या मात्रा च पाण्डवाः। कृतार्थमानिनः प्रापुः, मुखं राज्यश्रियोऽधिकम् ॥ ३७ ।। प्रेयोभिस्तैस्तथा श्वश्वा, मेने सानन्दमानसा । निजामप्रच्युतां
१ संत्राध-संकटम् । : पर्णैः । ३ वृद्धि गता।
२२ ॥ सर्व संधता गुरमेषिता ॥३२ तन्मयीकृतचेतसः ॥ ३३ ती कर्माणि निर्मम आद.