________________
।
श्रीपाण्डवचरित्रम् ॥ सर्गः ८॥
देताने प्रियंवद
स्पा
गमनम् ।।
॥१४५॥
राज्य-संपदं द्रपदात्मजा ॥३८॥ चक्रे धर्मसुतो बन्धु-सेवाहेबाकरन्जितः । हस्तिनापुरसंत्रासाद, प्रवासमपि तं वरम् ॥ ३९ ॥ अजस्रसेवायसरं, प्राप्य पूज्ये सहोदरे । चत्वारोऽपि कनीयांसः, कृतार्थ जन्म मेनिरे ।। ४०॥
अन्यदान्तस्वरुश्रेणि, दिशत्सु किशलश्रियम् । रवे करेषु भूपालः, प्रभातास्थानमम्यगात् ॥४१॥ वेद्यां वेत्रासनस्थस्य, भूपतेः पदपङ्कजम् । अङ्कमारोप्य भीमेऽथ, संवायति भक्तितः ॥ ४२ ॥ नृपान्तिकनिषण्णायाः, कुन्त्या वचनवीचिषु । अर्पितश्रोत्रपात्रायां, देव्यां पदजन्मनि ॥ ४३ ॥ सहदेवे महीभर्तु-रातपत्रविडम्बिनीम् । स्वफ्टी पिनयाधारे, | धारयत्येकतः स्थिते ।। ४४ ॥ नकुले चालयत्यारा-चामरोपममञ्चलम् । नृपस्येत्यनुजोपास्ति-राजिन्यां राज्यसंपदि ॥४५॥ वेत्रदण्डोपमं पाणी, कोदण्डं धारयन् दृढम् । आयान्तं कथयामास, पान्थमेकं धनंजयः ॥ ४६॥ (पञ्चभिः कुलकम् ) व्यापार्याम्मोजसोदयां, दशं दूरे महीपतिः । उवाच रभसाइन्स !, किं नासौ स्यात् प्रियंवदः १ ॥४७॥ अथ कृष्णा विहस्थाऽऽद, क नामात्र प्रियंवदः । सोऽप्यभाग्यः किमसद्धत् ?, कि वाऽस्माभिः करिष्यति ? ॥ ४८ ॥ ततो विलोकयामासु-स्ते सर्वे पुरतो दिशि । क्रमादभ्यर्णमायात-स्तैनिश्चिक्ये प्रियंवदः ।। ४९ ।। प्रत्युद्यायाथ पार्थेन, प्रदत्ताद्भुतगौरवः । भूमिपीठलुठन्मौलिः, स ननाम युधिष्ठिरम् ॥ ५० ॥ निबिडोत्कण्ठमाश्लिष्टो, भुजाभ्यां पृथिवीभुजा । सहदेवार्यिते नीचे-रुपविष्टः स विष्टरे ॥ ५१ ।। दृशा पीयूपवर्षिण्या, सिञ्चन् भूपस्तमभ्यधात् । कच्चित् कुशलिनो वत्स!, तातपादाजरेणवः ॥ ५२ ।। कच्चित् कल्याणवान् कल्प-वात्सल्यभरमदुरः । विदुरो नित्यमस्मासु, क्षेम निर्माणदीक्षितः ? ॥ ५३॥
(१ किशलशब्दोऽपि पलवार्थकः ।) २ प्रातःकालसभाम् , यदि वा कान्तियुक्तसभाम् । ३ कल्पं-प्रभूतम् ।
॥१४५॥