________________
श्रीपाण्डवचरित्रम् ।। सर्गः२॥
॥ ३२॥
रम् ॥ ३६५ ॥ अपरं जनमुत्सार्य, सोत्साहः सपरिच्छदः । आरुरोह दुरारोह, मश्चमेकं जनार्दनः ॥ ३६६ ॥ अथाम्यपत्त तं रामो, वत्स! सोदर ! वत्सल ! | व्यापार्यतामितो दृष्टि-पिवृष्टिद्विपञ्जने ॥ ३६७ ।। इमं किरीटकेयूर-हारकुण्डल- बलाभ्या मण्डितम् । उच्चैःसिंहासनासीन, पश्य कसं स्ववरिणम् ॥ ३६८ ॥ असौ ते बन्धुविध्वंस-नवनाटकसूत्रभृन् । तदस्य दर्यता- हनौ गजौ। मक्को, मृत्युनामाद्य नूतनः ॥३६९।। इतोऽपि ज्ञातिवर्ग स्वं, दृशा स्वीकुरु सान्द्रया । असौ तब पिता ज्येष्ठः, समुद्रविजयो तयोर्मथूनृपः ॥ ३७० ॥ अयं च वसुदेवाख्यः, ख्यातो जनयिता तव । अक्रूराद्यास्तवतेत्र, बन्धवः शौर्यसिन्धवः ॥३७१।। इतश्चा- रायां न्येऽपि राजानो, जानन्तस्त्वामुदित्वरम् । विस्मयेन निरीक्षन्ते, निरीक्ष्यन्तां त्वयाऽप्यमी ॥३७२।। कंसे च ज्ञातिवर्गे च, द्विष्टे प्रवेशः। पीलिपर मय । कोषक्षा बहुस्नेह-मुग्धाश्वासन दृशो हरेः॥३७३|| समुद्रविजयो राजा, कृष्ण नेत्रपुटः पिबन् ।। वसुदेवं । प्रति स्निग्धां, मुदा गिरनुदाहरत् ।। ३७४ ॥
वत्स! प्रसेदुरस्माक-मद्यैव कुलदेवताः । सुतस्त्रलोक्यमाणिक्य, यदसौ ददृशे दशा ॥३७५।। इयन्तं समयं याव-द्वश्चिते मम लोचने । वत्सः कृष्णः सतृष्णाभ्यां, यन्नैताभ्यामपीयत ॥ ३७६ ॥ अथाभाष्यत कसेन, हरिं वीक्ष्य बृहस्पतिः । शत्रावमुत्र जैत्रे स्यु-र्वाचः कथमृपेम॒षा ? ॥३७७॥ अरक्ष्यत कथं चासौ, मयि वैरिणि शौरिणा । अथवा सति चाणूरे, IN रक्षितोऽपि न रक्षितः १३७८॥ इति कसे बदत्येव, तुङ्गटोटाकृती । चन्दनद्रबलिप्ताङ्गो, न्यस्तांसस्थासको तदा ॥३७९|| टुडं चण्डातको चण्ड-भुजौ पुष्टयपुष्टरौ । अध्यूषतुः सभामध्ये, हृष्टौ चाणूरमुष्टिकौ ॥ ३८० ॥ (युग्मम् ) ततोऽभ्यर्णी१ स्थासकः-सुगन्धितैलेन मर्दनम्। २ पुष्टशरीरौ।
॥ ३२॥