________________
कप
परित्रम् ॥
तिष्ठत ॥ ४३. ॥
हमारामा कलापरीक्षा।
अमीत कुसुमितेव द्यौ-विम
श्रीपाण्डव | कामदीयशरसागरे । अस्रोदनिजस्त्रीणा, दृशः किं प्लावयिष्यसि ॥ ४२८ ॥ कर्णस्ततोऽनदीत कोपात्, पार्थ! केयं निमीचरित्रम् ॥NI षिका | गृहाणासं हराम्येप, सर्व गर्व तवाधुना ॥ ४२९ ॥ ततो द्रोणाभ्यनुज्ञातः, प्रगृह्म सशरं धनुः । युद्धश्रद्धाय कणोय, सर्गः ३ ॥
तयोः समरसंरम्भ-दर्शनोत्सुकचेतसाम् । आसीत् कुसुमितेव द्यौ-विमान त्रिदिवौकसाम् ॥ ४३१ ॥ तदीयसमरारम्भ॥५०॥
विलोकनकुतूहली । अनूरुसारथिस्तस्थौ, स्थिरीकृतरथः क्षणम् ॥ ४३२ ॥ तौ प्रजाभिरदृश्येता, रणायान्योन्यसंमुखौ । विन्ध्यारिविपिनोत्तो, मतो दन्तावलाविक ।। ४३२ ।। अभूवन कर्णतः केचित् , केचिदर्जुनतः पुनः । सेवरामरमानां, तदा द्वैधमजायत ॥ ४३४ ।। पुरः कर्णस्य को जिष्णु-रिति दुर्योधनादयः । कः कर्णोऽग्रेऽर्जुनस्येति, दधुर्मीमादयो मुदम् ॥ ४३५ ।। कुन्ती तु कुन्तभिन्नेव, तनयस्नेहविक्लवा । मृच्छन्धिकारविधुरा, पपात जगतीतले ॥४३६ ॥ तां तथा विदुरः प्रेक्ष्य, प्रेष्याभिश्चन्दनद्रवैः । क्षणादाश्वासयामास, शीतैश्च व्यजनानिलैः॥ ४३७ ।। विषमैच गतिः काम, समरस्येति कातरम्। पाण्डोर्वेदनमालोक्य, राधेयमवदन कृपः॥ ४३८ ।।
कुन्तीकुक्षिसरोहंसः, कुरुवंशैकमौक्तिकम् । पाण्डहेमाद्रिकल्पद्धीभत्सुर्विदितोऽस्ति नः ॥ ४३९ ॥ तवमप्यात्मनो बहि, मातरं पितरं कुलम् । ताम्यतस्तव चेदाहू, रणाय कपिकेतुना ॥ ४४० ।। तां कृपस्य कृपाणान-शितामाकर्ण्य मारतीम् । झटित्युत्थाय संरम्भा-दभाषत सुयोधनः ।। ४४१ ॥ कि कुलेन पितृभ्यां वा!, गौरवं हि गुणैर्नृणाम् । अधिरोहति
१ अर्जुनः । २ सूर्यः । ३ 'नूतनले० ' प्रतिद्वय० । १ कर्णम् । ५ अर्जुनः ।