________________
१९९ ॥ विश्वकर्माणपणामयः ॥१०८॥ कुर्वतः नः ॥१०७ तस्मिन् भानि
श्रीपाण्डव- स्थानावलम्विषु । पेतुर्मधुववनाताः, पुष्पस्तवकशङ्किनः ॥१०७॥ नस्मिन् भान्ति स्म संक्रान्त-कान्तपालम्बमौक्तिकाः। पुप्पो. स्वयंवरचरित्रम् ॥ | पहारहारिण्यः, सदैव मणिभूमयः ॥१०८॥ कुर्वतः मर्वतः स्वगि-विमानश्री विमाननाम् । नृपस्तं परितो मना-नुच्चकैनिरमापयन् / मण्डपसर्गः४॥ ॥१०९ ॥ विश्वकर्माऽपि निर्माण-नैपुण्यमवलोकयन् । मन्ये तच्छिल्पिनामच्छ-दन्तेवासित्वमात्मनः ॥११॥ नानारत्रमयंरचना ।
तेषा-मेकैकमपि पश्यतः द्रपदे स्वर्गलुण्टाक-वासना कस्य नामवत् ।।१११|| तानालोक्यात्मनः संप-ल्लोपाशङ्कापिशाचकी। | भूमौ लुठन् रसत्युच्चै-रद्यापि ध्रुवमर्णवः ।।११२॥ सुदुस्तपतपः क्वेश-प्राप्त नूनमवेक्ष्य तान् । अनिन्द्यत गतानन्दैः, सुरैः स्वयंसबैसम् ॥ ११३ ।।
स्तम्भमुत्तम्भयामास, हैम मध्येवयंवरम् । पश्चालभूपतिर्जम्बू-द्वीपान्तर्मेरुविभ्रमम् ।। ११४ ॥ रेजुर्धमन्ति चत्वारि, वामं चत्वारि दक्षिणम् । रत्नचक्राणि नक्षत्र-चक्राणीवास्य मूर्धनि ॥ ११५ ॥ भाति स्म रत्नपाबाली, मूभि नेपामवारमुखी
बद्रमोग्रजयालोक-कौतुकनेव निश्चला ॥११६ ॥ अधः स्तम्भस्य दम्भोलि-सरिरिव विनिर्मितम् । राजाऽमुश्चन् क्रमायात, देवताऽधिष्ठितं धनुः ॥ ११७ ।।
अथ मौहतिकादिष्टे, दष्टे पूर्णशुभग्रहः । उच्चस्थेचास्थिते लये, प्रीतिनिर्मयमानमः ॥११८॥पञ्चालपृथिवीपाला, सायमर्वाचि बासरे । प्रातराहूतये दूतान् , प्राहिणोत प्रतिपार्थिवम् ।। ११९॥ (युग्मम् ) तदा रविरलंकर्तु-मित्र द्रुपदनन्दिनीम् । रत्नसारमुपादातु-माशु रत्नाकरेऽविशत् ॥ १२०॥ वयं देवीयोवास्तव्याः, स्वयंवरकुतूहलम् । न द्रक्ष्याम इतीराशा-स्तम:
१ वैझसं-त्रिनः । २ प्रथमे । ३ दूरनरनिवासिन्यः ।