________________
केपि कानपि ।। ९१ ॥ वस्मिन् युधिष्ठिरप्रष्ठ-कुमारकुलकैतवात् । कानने विहरन् रेजे-ऽनेकमृतिरिव स्मरः ॥ ९२॥ ____काम्पील्यनाथः कल्याणी-भक्तिः प्रीतेन पाण्डुना । अनुन्नातोऽथ सानन्द-मन्तनगरमाविशत् ॥ ९३ ॥ सोऽ. प्रीणयत् तथा पाण्डो-रुपचारैश्वमूचरान् । निजस्य न यथा काम, स्मरन्ति स्म पुरस्य ते ॥ ९४ ॥ शिल्पिभिः कलयामास, सर्वस्वैर्विश्वकर्मणः। सधर्माणं सुधर्मायाः, स स्वयंवरमण्डपम् ॥ ९५ ॥ महानीलमयी तप, भार तलमेदिनी । प्रतिच्छायाच्छलादन्त-द्वितीयमिव मण्डपम् ॥ ९६ ॥ नीलाश्मकुट्टिमे तस्मिन् , श्वेतसोपानभूमौ । कालिन्दीशङ्कयोद्वीचि-रारोहन्तीव जाहवी ॥९७ ॥ स्तम्भाः स्वर्णमयास्तस्मि-नश्मगर्भमयक्षितौ । वातोत्थयमुनापन-पांसुदण्डहिमा १९८॥ राशिमान पंपोक-कौतुकाखिदिवाङ्गनाः । प्रतिस्तम्भमुपारूढाः, शालभञ्जीनिभा वभुः ।। ९९ ॥ नीलवेदीपरिक्षिप्ता, क्वचिदिन्दपलक्षितिः । बनीवलयितक्षीर-नीरधिश्रियमश्नुते ॥१०० ।। तस्मिन् हरिन्मणिस्तम्भाः, पद्मरागप्रभाश्रिताः । लीना(ला)नीलत्विषः कापि, तन्वते पीतवाससः ॥१०१ ।। क्वचित् कार्तस्त्ररस्तम्भा-स्तस्मिन्नीलाश्मकन्दलेः । मेरं विडम्बयामासु-र्जम्बृराजिविराजितम् ॥ १.२ ॥ कचिनीलमणिक्षोणी-परितोऽकाश्मवेदिका ।। दभ्रेऽम्भोधितटालिट-निष्टाम्भोदविभ्रमम् ।। १.३॥ कर्केतना-माणिक्य-वज-वैडूर्यकान्तिभिः । तस्य च्छन्नः करामर्शावारदेशोऽभ्यगम्यत ॥१०४ ।। नीलाश्मद्वारशाखांशु-श्रेणिरुत्पलकोमला । तत्र शाश्चतिकं दधे, कदलीस्तम्भविभ्रमम् ॥ १०५॥ | संभ्याम्भोदसनामीनि, तत्प्रदेशेष्वनेकशः । शिल्पिनः पञ्चरूपाणि, वितानानि वितेनिरे ।।१०६।। तस्मिन् मुक्तावलेषु, स्थान
१ कालिन्दी-यमुना । २ कृष्णस्य ।