________________
भीपाण्डव- परित्रम् सर्गः ॥
पाण्डवकौरवाणी काम्पील्ये निवासः॥
जम्बू-जम्बीर-निकुरुम्बकरविते । विपाकपिङ्गनारङ्ग-पिशङ्गितदिगन्तरे ।। ७६ ।। असङ्गभृङ्गसंगीत-मुभमंभावुकढुमे । रमा- लाकरवाचाल-कोकिलालापशालिनि ॥ ७७ ।। द्रुपदस्य गिराऽगृहा-निवासान् भृमिवामकः । वसन्त इच कुत्रापि, स्वासरिचीरकानने ।। ७८ ॥ (कुलकम् ) ___ तस्मिन् विलासवापीषु, स्वायं स्नायमनेकशः । विनिन्ये सैनिकदर-मार्गचक्रमणक्लमः ॥ ७९ ॥ हित्वा हिरण्यकोटीरान्, कुरुविन्दाकुराङ्कितान् । चक्रुः सकिंशुकैः केचि-चम्पकैरवतंसकान् ॥८०|| नित्यमेकधुरीणानि, पूर्णेन्दुकरकन्दलैः । केचिन्मृ जालनालानि, मुक्ताहारपदे दधुः ।। ८१ ॥ नवसस्तरमास्तीर्य, कि( क )ङ्केल्लिद्रुमपल्लवः । केपि कछायासु सान्द्रामु, पथिश्रान्ता विशश्रमुः ।। ८२ ॥ पीयूपरसगण्हप-मदभोपीणि हपुलैः । नालिकेरीफलाम्भांसि, कैश्चिदापपिरे भृशम् ।। ८३ ॥ मृमारिकरजाकारान्, धीक्ष्य किसुकौरकान् । वारणेन्द्राः प्रणश्यन्तः, कथंचित्तत्र धारिताः ॥ ८४ ॥ सैकने कुसुमभ्रश्यत्परागपरिपिञ्जरे । वाहीकान् वेल्लशंचक्र-क्रमेण तुरङ्गिणः ।।८५|| भारावरोहणायान्यैः, कृतयन्नशतैरपि । नाक्षम्यतीक्षक नेतुं, सारणीतृणलोलुपम् ।। ८६ ।। क्षुद्रेतरः परिक्षित, कदलीकेलिकाननैः । आदर्शदर्शितानङ्क-मृगाङ्गमणिकुट्टिमे ।। ८७ ।। सारणीशीकरासार-लघुसंचारमारुते । उन्मीलन्मुकुलामोद-मदिरामोदितालिनि ।। ८८ । सान्द्रशीतनरच्छाये, बकुलो/रुहस्तले । द्रुपदादेशिनस्तेनुः, पाण्डवं पटमण्डपम् ।।८।। (त्रिभिर्विशेषकम् ) स्थलेभ्योऽभ्यधिकं देवा-सहजास्तरणा व्यधुः । | प्रमोदमवरोधाना-मतिमुक्तकमण्डपाः ॥९० ।। स्मेरयन्तोऽधिकं दर्प, श्रियः साक्षादिवर्तवः । महीरहः श्रयन्ति स्म, सामन्ताः
१ कन्दलं-नवाकरः । २ अश्वान ( 'बाहीक' इत्यमरकोषे )। ३ वृषयूथम् । ४ दूर्वा एव स्वाभाविकम् आस्तरणं येषु ते ।
Hel॥५५॥