________________
18)
शकुनि
श्रीपाण्डव चरित्रम् ॥ सर्गः६॥ ॥९ ॥
दुर्योधनं प्रियं पुत्रं, धरित्रीपतिरब्रवीत् ॥ १६८ ॥ वत्स ! वल्गन्ति निवासा, दीर्घदीर्घाः किमद्य ते ।। प्रस्तुतस्तत्र केनापि, किं तवापि पराभवः ॥१६९ ॥ जातवेदसि को दातुं, झम्पासंपातमीदते । आच्छेत्तुमिच्छति स्वैर, कः फणीन्द्रफणा- दुर्योधनमणिम् ॥१७० ॥ ततः शकुनिरहाय, महीपतिमवोचत । राजन् ! सुतं तवेन्द्रोऽपि, परामवितुमप्रभुः ॥ १७१ ।। योधृतराष्ट्रअन्यत्किमपि तदुःख-मस्त्यन्तस्तनयस्य ते । येनैप म्लानिमानिन्ये, तरुवत् कोटराग्निना ॥ १७२ ॥ उवाच भूपतिर्वाचं, समीपे चिन्ताचान्तमनाःपुनः । चिन्तयत्रापि पश्यामि, न ते दुःखस्य कारणम् ॥१७३ ॥ विनयाश्चितमूर्धानो, बान्धवाः सुहदो- जगमनम् ।। ऽप्यमी । गुरोगिरमिवाधान्त, नातिकामन्ति ते वचः ।। १७४ ।। दुरापास्तकिरीटेषु, गलन्माल्येषु मौलिपु । वत्सेदानीं तवामेव, भूभृतामवर्तसति ।। १७५ ।। किवतपुरमध्येता, कुवेरपुरजित्वरम् । जुगुप्सिताप्सरोरूपा-स्तर शुद्धान्तयोषितः ॥१७६ ॥ जितदिग्दन्तिसंतान-मिदमस्त्येव हास्तिकम् । अश्वीयमपि देवाश्च-देशीयं जृम्मते तव ॥ १७७॥ तव श्रीवेश्मनि | स्मेर-प्रमापिञ्जरिताम्बराः । दृश्यन्ते सुरशैलेन्द्र-सपत्ना रत्नराशयः ।। १७८ ॥ तव सौघं विनित-विमानं मानवेश्वर ! । अनासि च यथास्वाद, स्वैरं परिदधासि च ॥१७९।। तदित्यालोचयन् खेद-निदानं ते न वेन्यहम् । अन्यत् किमपि चेत् कथ्यं, कथ्यतां वत्स ! तन्मम ।। १८०॥
व्याजहाराथ नीहार-स्पृष्टपढ़ेरुहाननः । मन्युसंभारसोत्कम्प-वपुरुचैः सुयोधनः ॥ १८१ ।। तात! यत् सत्यमस्त्येव, श्रीर्ममेयमनुत्तस । श्रश्चन्मनसि वास्तव्या, यस्य त्वत्यादपासवः ॥१८२|| तृणाय सर्वमप्येतत् , किंतु मन्येऽहमात्मनः । अल१ 'स्तन्नु' इत्येकस्यां प्रतौ।
|९२॥