________________
सेयं मिथ्या मतिस्तव । न सोऽप्याखण्डलः पाण्डु-पुत्रजैत्रायुधो युधि ।।१५३|| निहन्ति यत्प्रतापोऽपि, शौण्डीरजडिमज्वरम् । का सहेत तमभ्यर्ण, तपासुतरविं रणे ॥१५४|| मीमेतिनामसाधर्म्य-शक्तैिरिव कुरैः । युद्धे गजासुराका, प्रणेशे परनात्मजात् ॥१५५|| खन्यते विशिखैर्जिष्णो-वैरिवक्षःस्थलक्षितिः। अम्भासिरास्तु जृम्भन्ते, नेत्रयोस्तन्मृगीदृशाम् ॥१५६।। ॥ कालिन्दीसोदरं कान्त्या, करवालं यमोपमम् । धारयन्तो करे युद्धे, दुनियम्यौ यमावपि ॥ १५७ ॥ विष्वक्सेनादयस्तेषां, मुहृदस्तु रणे मुहुः। अस्पानोत्सर्व चक्र-येषामपि पत्रिणाम् ॥ १५८ ॥ तदित्यवय्यदोर्दण्ड-ताण्डवाः खलु | पाण्डवाः । शस्त्राशनि विनाऽप्येकः किं तूपायोऽस्ति तजये ॥ १५९ ॥ ___अथोत्फुल्लमुखाम्भोज-मभ्यधत्त सुयोधनः । को नामायं झगित्येव, कथ्यता कथ्यतामिति ॥ १६० ॥ भाषे सौचला श्रीमन् , देवता इव देवनाः। परं मयि प्रसीदन्ति, नातिकामन्ति मे मनः ॥१६१ ॥ नित्यं दुरोदरक्रीडा-स्यक्तवीडो युधिष्ठिरः । असौ क्रीडितुमाहूतः, क्षणं न स्थातुमीइते ॥ १६२ ॥ देवितुं च न देस्येव, वीर ! खिद्यस्व मा स्म तन् । केनापि छबना स्वस्मि-नयमाहूयतां पुरे ॥ १६३ ।। तल्लक्ष्मीमखिला येन, करमारोहयामि ते । परं सर्वोऽयमालोचः, पितु: स्वस्य निवेद्यताम् ।। १६|| दुर्योधनोऽभ्यधामाह-माख्यातुमिदमीश्वरः । सर्वमेतन्महीमर्तु-स्त्वमेव कथयिष्यसि ॥१६६।।
इत्यन्योऽन्यकृतालोच-त्रितोपायनिर्णयौ । शकुनिर्धार्तराष्ट्रश्र, वाविन्द्रप्रस्थमीयतुः ॥ १६६ ।। प्रविश्य सहसा तत्र, धृतराष्ट्रमहीपतिम् । न्यश्चत्पञ्चामानम्प, ताबुपाविशतां पुरः ॥ १६७ ॥ मुखकलंकषोचाल-निःश्वासलहरीश्चम् ||
१ जैत्र-जेत आयुध यस्य सः। २ बाणानां सिचानकपनिविशेषाणां च । ३ तक्रीडाः । ५ विचारः।