________________
161 श्रीपाण्डव, प्राप्तनिष्ठं युधिष्टिरे । काम ममान्तरात्मानं, दहतीव हुताशनः ॥ १३८ ॥ बलीयः पुण्य मेर्क, न पुनः पौरुषं कचिन् । दुर्योधनस्य चरित्रम् । पाण्डवा हन्त जीवन्ति, यविकारतोऽपि १६९ हामीमहं शस्तानुच्छेनुमतमाम् । महायपद्धतं कंचिन्, किंतु पाण्डवोपरि सर्गः ६॥ पश्यामि नारमनः ॥ १४ ॥ इमामुद्दीक्षितुं लक्ष्मी, विपक्षाणामशक्नुवन् । अत्रैवात्मानमुद्ध्य, तन्मरिष्याम्यसंचयम् ॥१४१।। द्विष्टस्य त्वं पुनमें पितुर्गत्वा, सर्वमेतनिवेदयेः । इत्युक्त्वा विरते तस्मिन् , पुनः शकुनिरब्रवीत् ॥ १४२ ।।
शकुनिना धार्तराष्ट्र नखल्वेत-दाभिजात्योचितं वचः । सन्तो हि स्फुटदानन्द-कन्दलाः स्वजनोदये ॥१४॥ पैश्यमेव क्षितेः
सह मत्रः।। खण्ड, पाण्डवैरुपभुज्यते । मनागपि न तन्यून-मुपभुते भवानपि ॥१४४॥ भुवनाद्भूतसौभाग्य-र्भाग्यरेतावतीं यदि । तल्लक्ष्मीरंगमत् कोटिं, नामर्षस्तेऽत्र सांप्रतम् ।। १४५ ॥ भ्रातृभिर्यदि भूभर्तु-स्तस्प संगरभङ्गुराः । किरीचक्रिरे भूपाः, किमानन्दाय | ते न तत् ॥ १४६ ॥ यत्तु व्याकुरुषे ताह-क्सहायो नास्ति कोऽपि मे । नानुमोदामहे वाचं, तामेतां ते मनागपि ॥ १४७॥ जगतीगीतदो कीर्ति-प्रबन्धा बान्धवास्तव । पयोधय इबोद्वैलाः, पृथिवीप्लावनक्षमाः ॥ १४८ ॥ तेष्वप्यरातिभूपाल-मौलिलालितशासनः । रणे दुशासनः पाक-शासनेनायि दुःमहः ॥ १४९ ॥ तक प्रत्युपकारक-लम्पटः सुभटाग्रणीः ॥ सर्वारिहृदयोत्कीर्णः, कर्णः प्राणाजिहासति ।। १५० ।। अहमेकधुरीणस्ते, समरेषु ससोदरः। तत् महायरिमामेतैः स्वच्छन्द मेदिनीं जय ॥ १५१ ॥
अथाह कौरवस्तहि, विजये पाण्डवान् पुरः । एतेजितैर्जिनैवेय-मखिलापि वसुंधरा ॥१५२|| सौवलोऽप्यभ्यधायः । १ कुलीनोचितम् । २ इन्द्रेण ।
९१॥