________________
श्री पाण्डवचरित्रम् ॥ सर्गः १ ॥
॥ १९ ॥
सोऽप्येवमादिशत् । वरान्तरेण पर्षात मधुना दुहितुः प्रिये ! ॥ ५५७ ॥ इत्यालोच्य निजः सूनुर्धरणोऽन्धकवृष्णिना । दत्त्वा शिक्षां पृथायुक्तः प्रहितो हस्तिनापुरे ॥ ५५८ ॥ अश्वरुत्थापितं रेणुं, करेणुमदवारिभिः । स्थापयमाप धरणः, पुरं पाण्डुमहीपतेः ।। ५५९ ॥ भागीरथीतनूजेन प्रत्युद्यातो यदृद्भवः । पुरीपरिसरे रम्ये, निवासान् स्वरमाददौ ॥ ५६० ॥ रागिणीं सानुरागेण, स मुदा मुदिताननाम् । कुमारः पायुराजेन स्वसारं परं । ५६ ॥ दत्तं दन्तावलशतं शतानि दश वाजिनाम् । वराय पाण्डवे तेन, पाणिमोचनपर्वणि ।। ५६२ ।। कृत्वा विवाहकार्याणि, कुमारी वरणस्ततः । पाण्डोरवातसत्कारः संप्राप्तः स्वपुरं क्रमात् || ५६३ ||
अधो कुमुद्वती नाम, देवऋक्षितिपात्मजा । विदुषा विदुरेणापि, प्रेमतः पर्यणीयत ॥ ५६४ ॥ माद्रीति मद्रराजस्य, सुतां सर्वगुणान्विताम् । राज्यवृद्धोपरोधेन, पुनः पाण्डुरुपायत || ५६५ ॥ भीष्मे च धृतराष्ट्रे च भक्तिः पाण्डोरनुत्तरा । नित्यमभ्युदयाशंसि, मनस्तस्मिंस्तयोरपि ॥ ५६६ ॥ अथ पालयतः पाण्डो, राज्यं निर्जितशाश्रवम् । अभ्याजगाम सुरभिः, पुष्पैस्तमित्र सेवितुम् ॥ ५६७ ॥ रसालस्निग्ध कण्ठीभिः, पिकीभिः पञ्चमच्छलात् । प्रावेशिकी वसन्तस्य, ध्रुवा ध्रुवमगीयत ॥ ५६८ ॥ शुन्थनिर्मन्थनिर्व्यूढ गार्डप्रौढिर्बने बने । मल्ली भली भांति स्म, स्मरभिल्लस्य मासुरा ।। ५६९ ॥ वव विचित्रवीर्यस्य, सुतानामधिमानसम् । कुसुमायुधजागर्या, दक्षिणो दक्षिणानिलः ॥ ५७० ॥ कदाचिन्मदनादेशात्, ते त्रयोऽपि प्रियासखाः । दिनानि निन्युः स्वच्छन्द, दोलान्दोलनकेलिभिः ॥ ५७१ ॥ प्रेङ्खाप्रेङ्खोलन द्वयोर्मिभ्यो मुहुर्मुहुः । प्रियाभ्यस्ते
१ प्रौढिः - महत्ता । २ कामजागरणेन । ३ मेखाया आन्दोदनेन स्पृशन्तः भयोर्मयः यासां ताभ्यः ।
कुन्ती
सुतस्य
त्यागः ।
पाण्डोः
कुन्ती
माद्री यां
सह विवाहः ।
॥ १९ ॥